sutta » kn » tha-ap » Therāpadāna

Sālakusumiyavagga

10. Nimittabyākaraṇiyattheraapadāna

“Ajjhogāhetvā himavaṁ,

mante vāce mahaṁ tadā;

Catupaññāsasahassāni,

sissā mayhaṁ upaṭṭhahuṁ.

Adhitā vedagū sabbe,

chaḷaṅge pāramiṁ gatā;

Sakavijjāhupatthaddhā,

himavante vasanti te.

Cavitvā tusitā kāyā,

devaputto mahāyaso;

Uppajji mātukucchismiṁ,

sampajāno patissato.

Sambuddhe upapajjante,

dasasahassi kampatha;

Andhā cakkhuṁ alabhiṁsu,

uppajjantamhi nāyake.

Sabbākāraṁ pakampittha,

kevalā vasudhā ayaṁ;

Nigghosasaddaṁ sutvāna,

ubbijjiṁsu mahājanā.

Sabbe janā samāgamma,

āgacchuṁ mama santikaṁ;

‘Vasudhāyaṁ pakampittha,

kiṁ vipāko bhavissati’.

Avacāsiṁ tadā tesaṁ,

‘mā bhetha natthi vo bhayaṁ;

Vissatthā hotha sabbepi,

uppādoyaṁ suvatthiko.

Aṭṭhahetūhi samphussa,

vasudhāyaṁ pakampati;

Tathā nimittā dissanti,

obhāso vipulo mahā.

Asaṁsayaṁ buddhaseṭṭho,

uppajjissati cakkhumā’;

Saññāpetvāna janataṁ,

pañca sīle kathesahaṁ.

Sutvāna pañca sīlāni,

buddhuppādañca dullabhaṁ;

Ubbegajātā sumanā,

tuṭṭhahaṭṭhā ahaṁsu te.

Dvenavute ito kappe,

yaṁ nimittaṁ viyākariṁ;

Duggatiṁ nābhijānāmi,

byākaraṇassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nimittabyākaraṇiyo thero imā gāthāyo abhāsitthāti.

Nimittabyākaraṇiyattherassāpadānaṁ dasamaṁ.

Sālakusumiyavaggo sattacattālīsamo.

Tassuddānaṁ

Sālakusumiyo thero,

pūjā nibbāpakopi ca;

Setudo tālavaṇṭī ca,

avaṭalabujappado.

Pilakkhapaṭibhānī ca,

veyyākaraṇiyo dijo;

Dvesattati ca gāthāyo,

gaṇitāyo vibhāvibhi.