sutta » kn » tha-ap » Therāpadāna

Kiṅkaṇipupphavagga

8 Pulinathūpiyattheraapadāna

“Himavantassāvidūre,

yamako nāma pabbato;

Assamo sukato mayhaṁ,

paṇṇasālā sumāpitā.

Nārado nāma nāmena,

jaṭilo uggatāpano;

Catuddasasahassāni,

sissā paricaranti maṁ.

Paṭisallīnako santo,

evaṁ cintesahaṁ tadā;

‘Sabbo jano maṁ pūjeti,

nāhaṁ pūjemi kiñcanaṁ.

Na me ovādako atthi,

vattā koci na vijjati;

Anācariyupajjhāyo,

vane vāsaṁ upemahaṁ.

Upāsamāno yamahaṁ,

garucittaṁ upaṭṭhahe;

So me ācariyo natthi,

vanavāso niratthako.

Āyāgaṁ me gavesissaṁ,

garuṁ bhāvaniyaṁ tathā;

Sāvassayo vasissāmi,

na koci garahissati’.

Uttānakūlā nadikā,

supatitthā manoramā;

Saṁsuddhapulinākiṇṇā,

avidūre mamassamaṁ.

Nadiṁ amarikaṁ nāma,

upagantvānahaṁ tadā;

Saṁvaḍḍhayitvā pulinaṁ,

akaṁ pulinacetiyaṁ.

Ye te ahesuṁ sambuddhā,

bhavantakaraṇā munī;

Tesaṁ etādiso thūpo,

taṁ nimittaṁ karomahaṁ.

Karitvā pulinaṁ thūpaṁ,

sovaṇṇaṁ māpayiṁ ahaṁ;

Soṇṇakiṅkaṇipupphāni,

sahasse tīṇi pūjayiṁ.

Sāyaṁ pātaṁ namassāmi,

vedajāto katañjalī;

Sammukhā viya sambuddhaṁ,

vandiṁ pulinacetiyaṁ.

Yadā kilesā jāyanti,

vitakkā gehanissitā;

Sarāmi sukataṁ thūpaṁ,

paccavekkhāmi tāvade.

Upanissāya viharaṁ,

satthavāhaṁ vināyakaṁ;

Kilese saṁvaseyyāsi,

na yuttaṁ tava mārisa.

Saha āvajjite thūpe,

gāravaṁ hoti me tadā;

Kuvitakke vinodesiṁ,

nāgo tuttaṭṭito yathā.

Evaṁ viharamānaṁ maṁ,

maccurājābhimaddatha;

Tattha kālaṅkato santo,

brahmalokamagacchahaṁ.

Yāvatāyuṁ vasitvāna,

tidive upapajjahaṁ;

Asītikkhattuṁ devindo,

devarajjamakārayiṁ.

Satānaṁ tīṇikkhattuñca,

cakkavattī ahosahaṁ;

Padesarajjaṁ vipulaṁ,

gaṇanāto asaṅkhiyaṁ.

Soṇṇakiṅkaṇipupphānaṁ,

vipākaṁ anubhomahaṁ;

Dhātīsatasahassāni,

parivārenti maṁ bhave.

Thūpassa pariciṇṇattā,

rajojallaṁ na limpati;

Gatte sedā na muccanti,

suppabhāso bhavāmahaṁ.

Aho me sukato thūpo,

sudiṭṭhā marikā nadī;

Thūpaṁ katvāna pulinaṁ,

pattomhi acalaṁ padaṁ.

Kusalaṁ kattukāmena,

jantunā sāragāhinā;

Natthi khettaṁ akhettaṁ vā,

paṭipattīva sādhakā.

Yathāpi balavā poso,

aṇṇavaṁ taritussahe;

Parittaṁ kaṭṭhamādāya,

pakkhandeyya mahāsaraṁ.

Imāhaṁ kaṭṭhaṁ nissāya,

tarissāmi mahodadhiṁ;

Ussāhena vīriyena,

tareyya udadhiṁ naro.

Tatheva me kataṁ kammaṁ,

parittaṁ thokakañca yaṁ;

Taṁ kammaṁ upanissāya,

saṁsāraṁ samatikkamiṁ.

Pacchime bhave sampatte,

sukkamūlena codito;

Sāvatthiyaṁ pure jāto,

mahāsāle suaḍḍhake.

Saddhā mātā pitā mayhaṁ,

buddhassa saraṇaṁ gatā;

Ubho diṭṭhapadā ete,

anuvattanti sāsanaṁ.

Bodhipapaṭikaṁ gayha,

soṇṇathūpamakārayuṁ;

Sāyaṁ pātaṁ namassanti,

sakyaputtassa sammukhā.

Uposathamhi divase,

soṇṇathūpaṁ vinīharuṁ;

Buddhassa vaṇṇaṁ kittentā,

tiyāmaṁ vītināmayuṁ.

Saha disvānahaṁ thūpaṁ,

sariṁ pulinacetiyaṁ;

Ekāsane nisīditvā,

arahattamapāpuṇiṁ.

Dvāvīsatimaṁ bhāṇavāraṁ.

Gavesamāno taṁ vīraṁ,

dhammasenāpatiddasaṁ;

Agārā nikkhamitvāna,

pabbajiṁ tassa santike.

Jātiyā sattavassena,

arahattamapāpuṇiṁ;

Upasampādayī buddho,

guṇamaññāya cakkhumā.

Dārakeneva santena,

kiriyaṁ niṭṭhitaṁ mayā;

Kataṁ me karaṇīyajja,

sakyaputtassa sāsane.

Sabbaverabhayātīto,

sabbasaṅgātigo isi;

Sāvako te mahāvīra,

soṇṇathūpassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā pulinathūpiyo thero imā gāthāyo abhāsitthāti.

Pulinathūpiyattherassāpadānaṁ aṭṭhamaṁ.