sutta » kn » tha-ap » Therāpadāna

Phaladāyakavagga

9. Sabbaphaladāyakattheraapadāna

“Varuṇo nāma nāmena,

brāhmaṇo mantapāragū;

Chaḍḍetvā dasa puttāni,

vanamajjhogahiṁ tadā.

Assamaṁ sukataṁ katvā,

suvibhattaṁ manoramaṁ;

Paṇṇasālaṁ karitvāna,

vasāmi vipine ahaṁ.

Padumuttaro lokavidū,

āhutīnaṁ paṭiggaho;

Mamuddharitukāmo so,

āgacchi mama assamaṁ.

Yāvatā vanasaṇḍamhi,

obhāso vipulo ahu;

Buddhassa ānubhāvena,

pajjalī vipinaṁ tadā.

Disvāna taṁ pāṭihīraṁ,

buddhaseṭṭhassa tādino;

Pattapuṭaṁ gahetvāna,

phalena pūjayiṁ ahaṁ.

Upagantvāna sambuddhaṁ,

sahakhārimadāsahaṁ;

Anukampāya me buddho,

idaṁ vacanamabravi.

‘Khāribhāraṁ gahetvāna,

pacchato ehi me tuvaṁ;

Paribhutte ca saṅghamhi,

puññaṁ tava bhavissati’.

Puṭakantaṁ gahetvāna,

bhikkhusaṅghassadāsahaṁ;

Tattha cittaṁ pasādetvā,

tusitaṁ upapajjahaṁ.

Tattha dibbehi naccehi,

gītehi vāditehi ca;

Puññakammena saṁyuttaṁ,

anubhomi sadā sukhaṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Bhoge me ūnatā natthi,

phaladānassidaṁ phalaṁ.

Yāvatā caturo dīpā,

sasamuddā sapabbatā;

Phalaṁ buddhassa datvāna,

issaraṁ kārayāmahaṁ.

Yāvatā me pakkhigaṇā,

ākāse uppatanti ce;

Tepi maṁ vasamanventi,

phaladānassidaṁ phalaṁ.

Yāvatā vanasaṇḍamhi,

yakkhā bhūtā ca rakkhasā;

Kumbhaṇḍā garuḷā cāpi,

pāricariyaṁ upenti me.

Kummā soṇā madhukārā,

ḍaṁsā ca makasā ubho;

Tepi maṁ vasamanventi,

phaladānassidaṁ phalaṁ.

Supaṇṇā nāma sakuṇā,

pakkhijātā mahabbalā;

Tepi maṁ saraṇaṁ yanti,

phaladānassidaṁ phalaṁ.

Yepi dīghāyukā nāgā,

iddhimanto mahāyasā;

Tepi maṁ vasamanventi,

phaladānassidaṁ phalaṁ.

Sīhā byagghā ca dīpī ca,

acchakokataracchakā;

Tepi maṁ vasamanventi,

phaladānassidaṁ phalaṁ.

Osadhītiṇavāsī ca,

ye ca ākāsavāsino;

Sabbe maṁ saraṇaṁ yanti,

phaladānassidaṁ phalaṁ.

Sududdasaṁ sunipuṇaṁ,

gambhīraṁ suppakāsitaṁ;

Phassayitvā viharāmi,

phaladānassidaṁ phalaṁ.

Vimokkhe aṭṭha phusitvā,

viharāmi anāsavo;

Ātāpī nipako cāhaṁ,

phaladānassidaṁ phalaṁ.

Ye phalaṭṭhā buddhaputtā,

khīṇadosā mahāyasā;

Ahamaññataro tesaṁ,

phaladānassidaṁ phalaṁ.

Abhiññāpāramiṁ gantvā,

sukkamūlena codito;

Sabbāsave pariññāya,

viharāmi anāsavo.

Tevijjā iddhipattā ca,

buddhaputtā mahāyasā;

Dibbasotasamāpannā,

tesaṁ aññataro ahaṁ.

Satasahassito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā sabbaphaladāyako thero imā gāthāyo abhāsitthāti.

Sabbaphaladāyakattherassāpadānaṁ navamaṁ.