sutta » kn » tha-ap » Therāpadāna

Tiṇadāyakavagga

4. Abbhañjanadāyakattheraapadāna

“Nagare bandhumatiyā,

rājuyyāne vasāmahaṁ;

Cammavāsī tadā āsiṁ,

kamaṇḍaludharo ahaṁ.

Addasaṁ vimalaṁ buddhaṁ,

sayambhuṁ aparājitaṁ;

Padhānaṁ pahitattaṁ taṁ,

jhāyiṁ jhānarataṁ vasiṁ.

Sabbakāmasamiddhiñca,

oghatiṇṇamanāsavaṁ;

Disvā pasanno sumano,

abbhañjanamadāsahaṁ.

Ekanavutito kappe,

yaṁ dānamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

abbhañjanassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti.

Abbhañjanadāyakattherassāpadānaṁ catutthaṁ.