sutta » kn » tha-ap » Therāpadāna

Tiṇadāyakavagga

8. Bodhisammajjakattheraapadāna

“Ahaṁ pure bodhipattaṁ,

ujjhitaṁ cetiyaṅgaṇe;

Taṁ gahetvāna chaḍḍesiṁ,

alabhiṁ vīsatīguṇe.

Tassa kammassa tejena,

saṁsaranto bhavābhave;

Duve bhave saṁsarāmi,

devatte cāpi mānuse.

Devalokā cavitvāna,

āgantvā mānusaṁ bhavaṁ;

Duve kule pajāyāmi,

khattiye cāpi brāhmaṇe.

Aṅgapaccaṅgasampanno,

ārohapariṇāhavā;

Abhirūpo suci homi,

sampuṇṇaṅgo anūnako.

Devaloke manusse vā,

jāto vā yattha katthaci;

Bhave suvaṇṇavaṇṇo ca,

uttattakanakūpamo.

Mudukā maddavā sniddhā,

sukhumā sukumārikā;

Chavi me sabbadā hoti,

bodhipatte suchaḍḍite.

Yato kutoci gatīsu,

sarīre samudāgate;

Na limpati rajojallaṁ,

vipāko pattachaḍḍite.

Uṇhe vātātape tassa,

aggitāpena vā pana;

Gatte sedā na muccanti,

vipāko pattachaḍḍite.

Kuṭṭhaṁ gaṇḍo kilāso ca,

tilakā piḷakā tathā;

Na honti kāye daddu ca,

vipāko pattachaḍḍite.

Aparampi guṇaṁ tassa,

nibbattati bhavābhave;

Rogā na honti kāyasmiṁ,

vipāko pattachaḍḍite.

Aparampi guṇaṁ tassa,

nibbattati bhavābhave;

Na hoti cittajā pīḷā,

vipāko pattachaḍḍite.

Aparampi guṇaṁ tassa,

nibbattati bhavābhave;

Amittā na bhavantassa,

vipāko pattachaḍḍite.

Aparampi guṇaṁ tassa,

nibbattati bhavābhave;

Anūnabhogo bhavati,

vipāko pattachaḍḍite.

Aparampi guṇaṁ tassa,

nibbattati bhavābhave;

Aggirājūhi corehi,

na hoti udake bhayaṁ.

Aparampi guṇaṁ tassa,

nibbattati bhavābhave;

Dāsidāsā anucarā,

honti cittānuvattakā.

Yamhi āyuppamāṇamhi,

jāyate mānuse bhave;

Tato na hāyate āyu,

tiṭṭhate yāvatāyukaṁ.

Abbhantarā ca bāhirā,

negamā ca saraṭṭhakā;

Nuyuttā honti sabbepi,

vuddhikāmā sukhicchakā.

Bhogavā yasavā homi,

sirimā ñātipakkhavā;

Apetabhayasantāso,

bhavehaṁ sabbato bhave.

Devā manussā asurā,

gandhabbā yakkharakkhasā;

Sabbe te parirakkhanti,

bhave saṁsarato sadā.

Devaloke manusse ca,

anubhotvā ubho yase;

Avasāne ca nibbānaṁ,

sivaṁ patto anuttaraṁ.

Sambuddhamuddisitvāna,

bodhiṁ vā tassa satthuno;

Yo puññaṁ pasave poso,

tassa kiṁ nāma dullabhaṁ.

Magge phale āgame ca,

jhānābhiññāguṇesu ca;

Aññesaṁ adhiko hutvā,

nibbāyāmi anāsavo.

Purehaṁ bodhiyā pattaṁ,

chaḍḍetvā haṭṭhamānaso;

Imehi vīsataṅgehi,

samaṅgī homi sabbadā.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā bodhisammajjako thero imā gāthāyo abhāsitthāti.

Bodhisammajjakattherassāpadānaṁ aṭṭhamaṁ.