sutta » kn » tha-ap » Therāpadāna

Kaccāyanavagga

1 Mahākaccāyanattheraapadāna

“Padumuttaro nāma jino,

anejo ajitaṁ jayo;

Satasahasse kappānaṁ,

ito uppajji nāyako.

Vīro kamalapattakkho,

sasaṅkavimalānano;

Kanakācalasaṅkāso,

ravidittisamappabho.

Sattanettamanohārī,

varalakkhaṇabhūsito;

Sabbavākyapathātīto,

manujāmarasakkato.

Sambuddho bodhayaṁ satte,

vāgīso madhurassaro;

Karuṇānibandhasantāno,

parisāsu visārado.

Deseti madhuraṁ dhammaṁ,

catusaccūpasaṁhitaṁ;

Nimugge mohapaṅkamhi,

samuddharati pāṇine.

Tadā ekacaro hutvā,

tāpaso himavālayo;

Nabhasā mānusaṁ lokaṁ,

gacchanto jinamaddasaṁ.

Upecca santikaṁ tassa,

assosiṁ dhammadesanaṁ;

Vaṇṇayantassa vīrassa,

sāvakassa mahāguṇaṁ.

‘Saṅkhittena mayā vuttaṁ,

vitthārena pakāsayaṁ;

Parisaṁ mañca toseti,

yathā kaccāyano ayaṁ.

Nāhaṁ evamidhekaccaṁ,

aññaṁ passāmi sāvakaṁ;

Tasmātadagge esaggo,

evaṁ dhāretha bhikkhavo’.

Tadāhaṁ vimhito hutvā,

sutvā vākyaṁ manoramaṁ;

Himavantaṁ gamitvāna,

āhitvā pupphasañcayaṁ.

Pūjetvā lokasaraṇaṁ,

taṁ ṭhānamabhipatthayiṁ;

Tadā mamāsayaṁ ñatvā,

byākāsi sa raṇañjaho.

‘Passathetaṁ isivaraṁ,

niddhantakanakattacaṁ;

Uddhaggalomaṁ pīṇaṁsaṁ,

acalaṁ pañjaliṁ ṭhitaṁ.

Hāsaṁ supuṇṇanayanaṁ,

buddhavaṇṇagatāsayaṁ;

Dhammajaṁ uggahadayaṁ,

amatāsittasannibhaṁ’.

Kaccānassa guṇaṁ sutvā,

taṁ ṭhānaṁ patthayaṁ ṭhito;

Anāgatamhi addhāne,

gotamassa mahāmune.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Kaccāno nāma nāmena,

hessati satthu sāvako.

Bahussuto mahāñāṇī,

adhippāyavidū mune;

Pāpuṇissati taṁ ṭhānaṁ,

yathāyaṁ byākato mayā.

Satasahassito kappe,

yaṁ kammamakariṁ tadā;

Duggatiṁ nābhijānāmi,

buddhapūjāyidaṁ phalaṁ.

Duve bhave saṁsarāmi,

devatte atha mānuse;

Aññaṁ gatiṁ na gacchāmi,

buddhapūjāyidaṁ phalaṁ.

Duve kule pajāyāmi,

khattiye atha brāhmaṇe;

Nīce kule na jāyāmi,

buddhapūjāyidaṁ phalaṁ.

Pacchime ca bhave dāni,

jāto ujjeniyaṁ pure;

Pajjotassa ca caṇḍassa,

purohitadijādhino.

Putto tiriṭivacchassa,

nipuṇo vedapāragū;

Mātā ca candimā nāma,

kaccānohaṁ varattaco.

Vīmaṁsanatthaṁ buddhassa,

bhūmipālena pesito;

Disvā mokkhapuradvāraṁ,

nāyakaṁ guṇasañcayaṁ.

Sutvā ca vimalaṁ vākyaṁ,

gatipaṅkavisosanaṁ;

Pāpuṇiṁ amataṁ santaṁ,

sesehi saha sattahi.

Adhippāyavidū jāto,

sugatassa mahāmate;

Ṭhapito etadagge ca,

susamiddhamanoratho.

Kilesā jhāpitā mayhaṁ,

bhavā sabbe samūhatā;

Nāgova bandhanaṁ chetvā,

viharāmi anāsavo.

Svāgataṁ vata me āsi,

mama buddhassa santike;

Tisso vijjā anuppattā,

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā,

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mahākaccāyano thero imā gāthāyo abhāsitthāti.

Mahākaccāyanattherassāpadānaṁ paṭhamaṁ.