sutta » kn » tha-ap » Therāpadāna

Kaccāyanavagga

3. Mahākappinattheraapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Udito ajaṭākāse,

ravīva saradambare.

Vacanābhāya bodheti,

veneyyapadumāni so;

Kilesapaṅkaṁ soseti,

matiraṁsīhi nāyako.

Titthiyānaṁ yase hanti,

khajjotābhā yathā ravi;

Saccatthābhaṁ pakāseti,

ratanaṁva divākaro.

Guṇānaṁ āyatibhūto,

ratanānaṁva sāgaro;

Pajjunnoriva bhūtāni,

dhammameghena vassati.

Akkhadasso tadā āsiṁ,

nagare haṁsasavhaye;

Upecca dhammamassosiṁ,

jalajuttamanāmino.

Ovādakassa bhikkhūnaṁ,

sāvakassa katāvino;

Guṇaṁ pakāsayantassa,

tappayantassa me manaṁ.

Sutvā patīto sumano,

nimantetvā tathāgataṁ;

Sasissaṁ bhojayitvāna,

taṁ ṭhānamabhipatthayiṁ.

Tadā haṁsasamabhāgo,

haṁsadundubhinissano;

‘Passathetaṁ mahāmattaṁ,

vinicchayavisāradaṁ.

Patitaṁ pādamūle me,

samuggatatanūruhaṁ;

Jīmūtavaṇṇaṁ pīṇaṁsaṁ,

pasannanayanānanaṁ.

Parivārena mahatā,

rājayuttaṁ mahāyasaṁ;

Eso katāvino ṭhānaṁ,

pattheti muditāsayo.

Iminā paṇipātena,

cāgena paṇidhīhi ca;

Kappasatasahassāni,

nupapajjati duggatiṁ.

Devesu devasobhaggaṁ,

manussesu mahantataṁ;

Anubhotvāna sesena,

nibbānaṁ pāpuṇissati.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Kappino nāma nāmena,

hessati satthu sāvako’.

Tatohaṁ sukataṁ kāraṁ,

katvāna jinasāsane;

Jahitvā mānusaṁ dehaṁ,

tusitaṁ agamāsahaṁ.

Devamānusarajjāni,

sataso anusāsiya;

Bārāṇasiyamāsanne,

jāto keniyajātiyaṁ.

Sahassaparivārena,

sapajāpatiko ahaṁ;

Pañca paccekabuddhānaṁ,

satāni samupaṭṭhahiṁ.

Temāsaṁ bhojayitvāna,

pacchādamha ticīvaraṁ;

Tato cutā mayaṁ sabbe,

ahumha tidasūpagā.

Puno sabbe manussattaṁ,

agamimha tato cutā;

Kukkuṭamhi pure jātā,

himavantassa passato.

Kappino nāmahaṁ āsiṁ,

rājaputto mahāyaso;

Sesāmaccakule jātā,

mameva parivārayuṁ.

Mahārajjasukhaṁ patto,

sabbakāmasamiddhimā;

Vāṇijehi samakkhātaṁ,

buddhuppādamahaṁ suṇiṁ.

‘Buddho loke samuppanno,

asamo ekapuggalo;

So pakāseti saddhammaṁ,

amataṁ sukhamuttamaṁ.

Suyuttā tassa sissā ca,

sumuttā ca anāsavā’;

Sutvā nesaṁ suvacanaṁ,

sakkaritvāna vāṇije.

Pahāya rajjaṁ sāmacco,

nikkhamiṁ buddhamāmako;

Nadiṁ disvā mahācandaṁ,

pūritaṁ samatittikaṁ.

Appatiṭṭhaṁ anālambaṁ,

duttaraṁ sīghavāhiniṁ;

Guṇaṁ saritvā buddhassa,

sotthinā samatikkamiṁ.

‘Bhavasotaṁ sace buddho,

tiṇṇo lokantagū vidū;

Etena saccavajjena,

gamanaṁ me samijjhatu.

Yadi santigamo maggo,

mokkho caccantikaṁ sukhaṁ;

Etena saccavajjena,

gamanaṁ me samijjhatu.

Saṅgho ce tiṇṇakantāro,

puññakkhetto anuttaro;

Etena saccavajjena,

gamanaṁ me samijjhatu’.

Saha kate saccavare,

maggā apagataṁ jalaṁ;

Tato sukhena uttiṇṇo,

nadītīre manorame.

Nisinnaṁ addasaṁ buddhaṁ,

udentaṁva pabhaṅkaraṁ;

Jalantaṁ hemaselaṁva,

dīparukkhaṁva jotitaṁ.

Sasiṁva tārāsahitaṁ,

sāvakehi purakkhataṁ;

Vāsavaṁ viya vassantaṁ,

desanājaladantaraṁ.

Vanditvāna sahāmacco,

ekamantamupāvisiṁ;

Tato no āsayaṁ ñatvā,

buddho dhammamadesayi.

Sutvāna dhammaṁ vimalaṁ,

avocumha mayaṁ jinaṁ;

‘Pabbājehi mahāvīra,

nibbindāmha mayaṁ bhave’.

‘Svākkhāto bhikkhave dhammo,

dukkhantakaraṇāya vo;

Caratha brahmacariyaṁ’,

iccāha munisattamo.

Saha vācāya sabbepi,

bhikkhuvesadharā mayaṁ;

Ahumha upasampannā,

sotāpannā ca sāsane.

Tato jetavanaṁ gantvā,

anusāsi vināyako;

Anusiṭṭho jinenāhaṁ,

arahattamapāpuṇiṁ.

Tato bhikkhusahassāni,

anusāsimahaṁ tadā;

Mamānusāsanakarā,

tepi āsuṁ anāsavā.

Jino tasmiṁ guṇe tuṭṭho,

etadagge ṭhapesi maṁ;

Bhikkhuovādakānaggo,

kappinoti mahājane.

Satasahasse kataṁ kammaṁ,

phalaṁ dassesi me idha;

Pamutto saravegova,

kilese jhāpayiṁ mama.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mahākappino thero imā gāthāyo abhāsitthāti.

Mahākappinattherassāpadānaṁ tatiyaṁ.