sutta » kn » tha-ap » Therāpadāna

Kaccāyanavagga

10. Mogharājattheraapadāna

“Padumuttaro nāma jino,

sabbalokavidū muni;

Ito satasahassamhi,

kappe uppajji cakkhumā.

Ovādako viññāpako,

tārako sabbapāṇinaṁ;

Desanākusalo buddho,

tāresi janataṁ bahuṁ.

Anukampako kāruṇiko,

hitesī sabbapāṇinaṁ;

Sampatte titthiye sabbe,

pañcasīle patiṭṭhapi.

Evaṁ nirākulaṁ āsi,

suññataṁ titthiyehi ca;

Vicittaṁ arahantehi,

vasībhūtehi tādibhi.

Ratanānaṭṭhapaññāsaṁ,

uggato so mahāmuni;

Kañcanagghiyasaṅkāso,

bāttiṁsavaralakkhaṇo.

Vassasatasahassāni,

āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so,

tāresi janataṁ bahuṁ.

Tadāhaṁ haṁsavatiyaṁ,

kule aññatare ahuṁ;

Parakammāyane yutto,

natthi me kiñci sandhanaṁ.

Paṭikkamanasālāyaṁ,

vasanto katabhūmiyaṁ;

Aggiṁ ujjālayiṁ tattha,

daḷhaṁ kaṇhāsi sā mahī.

Tadā parisatiṁ nātho,

catusaccapakāsako;

Sāvakaṁ sampakittesi,

lūkhacīvaradhārakaṁ.

Tassa tamhi guṇe tuṭṭho,

paṇipacca tathāgataṁ;

Lūkhacīvaradhāraggaṁ,

patthayiṁ ṭhānamuttamaṁ.

Tadā avoca bhagavā,

sāvake padumuttaro;

‘Passathetaṁ purisakaṁ,

kucelaṁ tanudehakaṁ.

Pītippasannavadanaṁ,

saddhādhanasamanvitaṁ;

Udaggatanujaṁ haṭṭhaṁ,

acalaṁ sālapiṇḍitaṁ.

Eso pattheti taṁ ṭhānaṁ,

saccasenassa bhikkhuno;

Lūkhacīvaradhārissa,

tassa vaṇṇasitāsayo’.

Taṁ sutvā mudito hutvā,

nipacca sirasā jinaṁ;

Yāvajīvaṁ subhaṁ kammaṁ,

karitvā jinasāsane.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsūpago ahaṁ.

Paṭikkamanasālāyaṁ,

bhūmidāhakakammunā;

Samasahassaṁ niraye,

adayhiṁ vedanāṭṭito.

Tena kammāvasesena,

pañca jātisatānihaṁ;

Manusso kulajo hutvā,

jātiyā lakkhaṇaṅkito.

Pañca jātisatāneva,

kuṭṭharogasamappito;

Mahādukkhaṁ anubhaviṁ,

tassa kammassa vāhasā.

Imasmiṁ bhaddake kappe,

upariṭṭhaṁ yasassinaṁ;

Piṇḍapātena tappesiṁ,

pasannamānaso ahaṁ.

Tena kammavisesena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime bhave sampatte,

ajāyiṁ khattiye kule;

Pituno accayenāhaṁ,

mahārajjasamappito.

Kuṭṭharogādhibhūtohaṁ,

na ratiṁ na sukhaṁ labhe;

Moghaṁ rajjaṁ sukhaṁ yasmā,

mogharājā tato ahaṁ.

Kāyassa dosaṁ disvāna,

pabbajiṁ anagāriyaṁ;

Bāvarissa dijaggassa,

sissattaṁ ajjhupāgamiṁ.

Mahatā parivārena,

upecca naranāyakaṁ;

Apucchiṁ nipuṇaṁ pañhaṁ,

taṁ vīraṁ vādisūdanaṁ.

‘Ayaṁ loko paro loko,

brahmaloko sadevako;

Diṭṭhiṁ no nābhijānāmi,

gotamassa yasassino.

Evābhikkantadassāviṁ,

atthi pañhena āgamaṁ;

Kathaṁ lokaṁ avekkhantaṁ,

maccurājā na passati’.

‘Suññato lokaṁ avekkhassu,

mogharāja sadā sato;

Attānudiṭṭhiṁ uhacca,

evaṁ maccutaro siyā.

Evaṁ lokaṁ avekkhantaṁ,

maccurājā na passati’;

Iti maṁ abhaṇi buddho,

sabbarogatikicchako.

Saha gāthāvasānena,

kesamassuvivajjito;

Kāsāvavatthavasano,

āsiṁ bhikkhu tathārahā.

Saṅghikesu vihāresu,

na vasiṁ rogapīḷito;

Mā vihāro padussīti,

vātarogehi pīḷito.

Saṅkārakūṭā āhitvā,

susānā rathikāhi ca;

Tato saṅghāṭiṁ karitvā,

dhārayiṁ lūkhacīvaraṁ.

Mahābhisakko tasmiṁ me,

guṇe tuṭṭho vināyako;

Lūkhacīvaradhārīnaṁ,

etadagge ṭhapesi maṁ.

Puññapāpaparikkhīṇo,

sabbarogavivajjito;

Sikhīva anupādāno,

nibbāyissamanāsavo.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā mogharājā thero imā gāthāyo abhāsitthāti.

Mogharājattherassāpadānaṁ dasamaṁ.

Kaccāyanavaggo catupaññāsamo.

Tassuddānaṁ

Kaccāno vakkalī thero,

mahākappinasavhayo;

Dabbo kumāranāmo ca,

bāhiyo koṭṭhiko vasī.

Uruveḷakassapo rādho,

mogharājā ca paṇḍito;

Tīṇi gāthāsatānettha,

bāsaṭṭhi ceva piṇḍitā.