sutta » kn » tha-ap » Therāpadāna

Bhaddiyavagga

5. Nandakattheraapadāna

“Padumuttaro nāma jino,

sabbadhammesu cakkhumā;

Ito satasahassamhi,

kappe uppajji nāyako.

Hitāya sabbasattānaṁ,

sukhāya vadataṁ varo;

Atthāya purisājañño,

paṭipanno sadevake.

Yasaggapatto sirimā,

kittivaṇṇabhato jino;

Pūjito sabbalokassa,

disā sabbāsu vissuto.

Uttiṇṇavicikiccho so,

vītivattakathaṅkatho;

Paripuṇṇamanasaṅkappo,

patto sambodhimuttamaṁ.

Anuppannassa maggassa,

uppādetā naruttamo;

Anakkhātañca akkhāsi,

asañjātañca sañjanī.

Maggaññū maggavidū ca,

maggakkhāyī narāsabho;

Maggassa kusalo satthā,

sārathīnaṁ varuttamo.

Tadā mahākāruṇiko,

dhammaṁ desesi nāyako;

Nimugge kāmapaṅkamhi,

samuddharati pāṇine.

Bhikkhunīnaṁ ovadane,

sāvakaṁ seṭṭhasammataṁ;

Vaṇṇayaṁ etadaggamhi,

paññapesi mahāmuni.

Taṁ sutvāhaṁ pamudito,

nimantetvā tathāgataṁ;

Bhojayitvā sasaṅghaṁ taṁ,

patthayiṁ ṭhānamuttamaṁ.

Tadā pamudito nātho,

maṁ avoca mahāisi;

‘Sukhī bhavassu dīghāvu,

lacchase taṁ manorathaṁ.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Nandako nāma nāmena,

hessati satthu sāvako’.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsūpago ahaṁ.

Pacchime ca bhave dāni,

jāto seṭṭhikule ahaṁ;

Sāvatthiyaṁ pure vare,

iddhe phīte mahaddhane.

Purappavese sugataṁ,

disvā vimhitamānaso;

Jetārāmapaṭiggāhe,

pabbajiṁ anagāriyaṁ.

Nacireneva kālena,

arahattamapāpuṇiṁ;

Tatohaṁ tiṇṇasaṁsāro,

sāsito sabbadassinā.

Bhikkhunīnaṁ dhammakathaṁ,

paṭipucchākariṁ ahaṁ;

Sāsitā tā mayā sabbā,

abhaviṁsu anāsavā.

Satāni pañcanūnāni,

tadā tuṭṭho mahāhito;

Bhikkhunīnaṁ ovadataṁ,

aggaṭṭhāne ṭhapesi maṁ.

Satasahasse kataṁ kammaṁ,

phalaṁ dassesi me idha;

Sumutto saravegova,

kilese jhāpayiṁ mama.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā nandako thero imā gāthāyo abhāsitthāti.

Nandakattherassāpadānaṁ pañcamaṁ.