sutta » kn » tha-ap » Therāpadāna

Yasavagga

3. Gayākassapattheraapadāna

“Ajinacammavatthohaṁ,

khāribhāradharo tadā;

Khārikaṁ hārayitvāna,

kolaṁ ahāsi assamaṁ.

Bhagavā tamhi samaye,

eko adutiyo jino;

Mamassamaṁ upāgacchi,

jotento sabbakālikaṁ.

Sakaṁ cittaṁ pasādetvā,

abhivādetvāna subbataṁ;

Ubho hatthehi paggayha,

kolaṁ buddhassadāsahaṁ.

Ekatiṁse ito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

koladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā gayākassapo thero imā gāthāyo abhāsitthāti.

Gayākassapattherassāpadānaṁ tatiyaṁ.