sutta » kn » tha-ap » Therāpadāna

Yasavagga

5. Vajjīputtattheraapadāna

“Sahassaraṁsī bhagavā,

sayambhū aparājito;

Vivekā vuṭṭhahitvāna,

gocarāyābhinikkhami.

Phalahattho ahaṁ disvā,

upagacchiṁ narāsabhaṁ;

Pasannacitto sumano,

savaṇṭaṁ adadiṁ phalaṁ.

Catunnavutito kappe,

yaṁ phalaṁ adadiṁ tadā;

Duggatiṁ nābhijānāmi,

phaladānassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavo.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ āyasmā vajjīputto thero imā gāthāyo abhāsitthāti.

Vajjīputtattherassāpadānaṁ pañcamaṁ.