sutta » kn » thi-ap » Therīapadāna

Sumedhāvagga

2 Mekhalādāyikātherīapadāna

“Siddhatthassa bhagavato,

thūpakārāpikā ahuṁ;

Mekhalikā mayā dinnā,

navakammāya satthuno.

Niṭṭhite ca mahāthūpe,

mekhalaṁ punadāsahaṁ;

Lokanāthassa munino,

pasannā sehi pāṇibhi.

Catunnavutito kappe,

yaṁ mekhalamadaṁ tadā;

Duggatiṁ nābhijānāmi,

thūpakārassidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ mekhalādāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Mekhalādāyikātheriyāpadānaṁ dutiyaṁ.