sutta » kn » thi-ap » Therīapadāna

Ekūposathikavagga

5. Pañcadīpadāyikātherīapadāna

“Nagare haṁsavatiyā,

cārikī āsahaṁ tadā;

Ārāmena ca ārāmaṁ,

carāmi kusalatthikā.

Kāḷapakkhamhi divase,

addasaṁ bodhimuttamaṁ;

Tattha cittaṁ pasādetvā,

bodhimūle nisīdahaṁ.

Garucittaṁ upaṭṭhetvā,

sire katvāna añjaliṁ;

Somanassaṁ pavedetvā,

evaṁ cintesi tāvade.

‘Yadi buddho amitaguṇo,

asamappaṭipuggalo;

Dassetu pāṭihīraṁ me,

bodhi obhāsatu ayaṁ’.

Saha āvajjite mayhaṁ,

bodhi pajjali tāvade;

Sabbasoṇṇamayā āsi,

disā sabbā virocati.

Sattarattindivaṁ tattha,

bodhimūle nisīdahaṁ;

Sattame divase patte,

dīpapūjaṁ akāsahaṁ.

Āsanaṁ parivāretvā,

pañca dīpāni pajjaluṁ;

Yāva udeti sūriyo,

dīpā me pajjaluṁ tadā.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Tattha me sukataṁ byamhaṁ,

pañcadīpāti vuccati;

Saṭṭhiyojanamubbedhaṁ,

tiṁsayojanavitthataṁ.

Asaṅkhiyāni dīpāni,

parivāre jaliṁsu me;

Yāvatā devabhavanaṁ,

dīpālokena jotati.

Parammukhā nisīditvā,

yadi icchāmi passituṁ;

Uddhaṁ adho ca tiriyaṁ,

sabbaṁ passāmi cakkhunā.

Yāvatā abhikaṅkhāmi,

daṭṭhuṁ sugataduggate;

Tattha āvaraṇaṁ natthi,

rukkhesu pabbatesu vā.

Asīti devarājūnaṁ,

mahesittamakārayiṁ;

Satānaṁ cakkavattīnaṁ,

mahesittamakārayiṁ.

Yaṁ yaṁ yonupapajjāmi,

devattaṁ atha mānusaṁ;

Dīpasatasahassāni,

parivāre jalanti me.

Devalokā cavitvāna,

uppajjiṁ mātukucchiyaṁ;

Mātukucchigatā santī,

akkhi me na nimīlati.

Dīpasatasahassāni,

puññakammasamaṅgitā;

Jalanti sūtikāgehe,

pañcadīpānidaṁ phalaṁ.

Pacchime bhave sampatte,

mānasaṁ vinivattayiṁ;

Ajarāmataṁ sītibhāvaṁ,

nibbānaṁ phassayiṁ ahaṁ.

Jātiyā sattavassāhaṁ,

arahattamapāpuṇiṁ;

Upasampādayī buddho,

guṇamaññāya gotamo.

Maṇḍape rukkhamūle vā,

suññāgāre vasantiyā;

Sadā pajjalate dīpaṁ,

pañcadīpānidaṁ phalaṁ.

Dibbacakkhuvisuddhaṁ me,

samādhikusalā ahaṁ;

Abhiññāpāramippattā,

pañcadīpānidaṁ phalaṁ.

Sabbavositavosānā,

katakiccā anāsavā;

Pañcadīpā mahāvīra,

pāde vandāmi cakkhuma.

Satasahassito kappe,

yaṁ dīpamadadiṁ tadā;

Duggatiṁ nābhijānāmi,

pañcadīpānidaṁ phalaṁ.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ pañcadīpadāyikā bhikkhunī imā gāthāyo abhāsitthāti.

Pañcadīpadāyikātheriyāpadānaṁ pañcamaṁ.