sutta » kn » thi-ap » Therīapadāna

Kuṇḍalakesīvagga

6. Soṇātherīapadāna

“Padumuttaro nāma jino,

sabbadhammāna pāragū;

Ito satasahassamhi,

kappe uppajji nāyako.

Tadā seṭṭhikule jātā,

sukhitā pūjitā piyā;

Upetvā taṁ munivaraṁ,

assosiṁ madhuraṁ vacaṁ.

Āraddhavīriyānaggaṁ,

vaṇṇesi bhikkhuniṁ jino;

Taṁ sutvā muditā hutvā,

kāraṁ katvāna satthuno.

Abhivādiya sambuddhaṁ,

ṭhānaṁ taṁ patthayiṁ tadā;

Anumodi mahāvīro,

‘sijjhataṁ paṇidhī tava.

Satasahassito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Tassa dhammesu dāyādā,

orasā dhammanimmitā;

Soṇāti nāma nāmena,

hessati satthu sāvikā’.

Taṁ sutvā muditā hutvā,

yāvajīvaṁ tadā jinaṁ;

Mettacittā paricariṁ,

paccayehi vināyakaṁ.

Tena kammena sukatena,

cetanāpaṇidhīhi ca;

Jahitvā mānusaṁ dehaṁ,

tāvatiṁsamagacchahaṁ.

Pacchime ca bhave dāni,

jātā seṭṭhikule ahaṁ;

Sāvatthiyaṁ puravare,

iddhe phīte mahaddhane.

Yadā ca yobbanappattā,

gantvā patikulaṁ ahaṁ;

Dasa puttāni ajaniṁ,

surūpāni visesato.

Sukhedhitā ca te sabbe,

jananettamanoharā;

Amittānampi rucitā,

mama pageva te piyā.

Tato mayhaṁ akāmāya,

dasaputtapurakkhato;

Pabbajittha sa me bhattā,

devadevassa sāsane.

Tadekikā vicintesiṁ,

‘jīvitenālamatthu me;

Cattāya patiputtehi,

vuḍḍhāya ca varākiyā.

Ahampi tattha gacchissaṁ,

sampatto yattha me pati’;

Evāhaṁ cintayitvāna,

pabbajiṁ anagāriyaṁ.

Tato ca maṁ bhikkhuniyo,

ekaṁ bhikkhunupassaye;

Vihāya gacchumovādaṁ,

‘tāpehi udakaṁ’ iti.

Tadā udakamāhitvā,

okiritvāna kumbhiyā;

Culle ṭhapetvā āsīnā,

tato cittaṁ samādahiṁ.

Khandhe aniccato disvā,

dukkhato ca anattato;

Khepetvā āsave sabbe,

arahattamapāpuṇiṁ.

Tadāgantvā bhikkhuniyo,

uṇhodakamapucchisuṁ;

Tejodhātumadhiṭṭhāya,

khippaṁ santāpayiṁ jalaṁ.

Vimhitā tā jinavaraṁ,

etamatthamasāvayuṁ;

Taṁ sutvā mudito nātho,

imaṁ gāthaṁ abhāsatha.

‘Yo ca vassasataṁ jīve,

kusīto hīnavīriyo;

Ekāhaṁ jīvitaṁ seyyo,

vīriyamārabhato daḷhaṁ’.

Ārādhito mahāvīro,

mayā suppaṭipattiyā;

Āraddhavīriyānaggaṁ,

mamāha sa mahāmuni.

Kilesā jhāpitā mayhaṁ,

…pe…

viharāmi anāsavā.

Svāgataṁ vata me āsi,

…pe…

kataṁ buddhassa sāsanaṁ.

Paṭisambhidā catasso,

…pe…

kataṁ buddhassa sāsanaṁ”.

Itthaṁ sudaṁ soṇā bhikkhunī imā gāthāyo abhāsitthāti.

Soṇātheriyāpadānaṁ chaṭṭhaṁ.