sutta » kn » ud » vagga7 » Udāna 7.1

Translators: sujato

Heartfelt Sayings 7.1

Paṭhamalakuṇḍakabhaddiyasutta

Bhaddiya the Dwarf (1st)

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena āyasmā sāriputto āyasmantaṁ lakuṇḍakabhaddiyaṁ anekapariyāyena dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti.
Now at that time Venerable Sāriputta was educating, encouraging, firing up, and inspiring Venerable Bhaddiya the Dwarf in many ways with a Dhamma talk.

Atha kho āyasmato lakuṇḍakabhaddiyassa āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa samuttejiyamānassa sampahaṁsiyamānassa anupādāya āsavehi cittaṁ vimucci.
Then after being taught like this Bhaddiya’s mind was freed from defilements by not grasping.

Addasā kho bhagavā āyasmantaṁ lakuṇḍakabhaddiyaṁ āyasmatā sāriputtena anekapariyāyena dhammiyā kathāya sandassiyamānaṁ samādapiyamānaṁ samuttejiyamānaṁ sampahaṁsiyamānaṁ anupādāya āsavehi cittaṁ vimuttaṁ.
The Buddha saw what had happened.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Uddhaṁ adho sabbadhi vippamutto,
“Above, below, everywhere free,

Ayaṁhamasmīti anānupassī;
not contemplating ‘I am this’.

Evaṁ vimutto udatāri oghaṁ,
Freed like this, he has crossed the flood

Atiṇṇapubbaṁ apunabbhavāyā”ti.
not crossed before, so as to not be reborn.”

Paṭhamaṁ.