sutta » kn » ud » vagga7 » Udāna 7.3

Translators: sujato

Heartfelt Sayings 7.3

Paṭhamasattasutta

Clinging (1st)

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tena kho pana samayena sāvatthiyā manussā yebhuyyena kāmesu ativelaṁ sattā (…) rattā giddhā gathitā mucchitā ajjhosannā sammattakajātā kāmesu viharanti.
Now at that time most of the people in Sāvatthī overly clung to sensual pleasures. Lustful, greedy, tied, infatuated, they lived completely addicted to sensual pleasures.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiyaṁ piṇḍāya pāvisiṁsu.
Then several mendicants robed up in the morning and, taking their bowls and robes, entered Sāvatthī for alms.

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.

Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:

“idha, bhante, sāvatthiyā manussā yebhuyyena kāmesu ativelaṁ sattā rattā giddhā gathitā mucchitā ajjhosannā sammattakajātā kāmesu viharantī”ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:
Then, understanding this matter, on that occasion the Buddha expressed this heartfelt sentiment:

“Kāmesu sattā kāmasaṅgasattā,
“Clinging to sensual pleasures, <j>to the chains of the senses,

Saṁyojane vajjamapassamānā;
blind to the faults of the fetters,

Na hi jātu saṁyojanasaṅgasattā,
clinging to the chain of the fetters,

Oghaṁ tareyyuṁ vipulaṁ mahantan”ti.
they’ll never cross the flood so vast.”

Tatiyaṁ.