abhidhamma » vb » Vibhaṅga

Paṭiccasamuppādavibhaṅga

1. Suttantabhājanīya

Avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ—

ayaṁ vuccati “avijjā”.

Tattha katame avijjāpaccayā saṅkhārā?

Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro, kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro.

Tattha katamo puññābhisaṅkhāro?

Kusalā cetanā kāmāvacarā rūpāvacarā dānamayā sīlamayā bhāvanāmayā—

ayaṁ vuccati “puññābhisaṅkhāro”.

Tattha katamo apuññābhisaṅkhāro?

Akusalā cetanā kāmāvacarā—

ayaṁ vuccati “apuññābhisaṅkhāro”.

Tattha katamo āneñjābhisaṅkhāro?

Kusalā cetanā arūpāvacarā—

ayaṁ vuccati “āneñjābhisaṅkhāro”.

Tattha katamo kāyasaṅkhāro?

Kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro.

Ime vuccanti “avijjāpaccayā saṅkhārā”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmarūpaṁ?

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cattāro mahābhūtā, catunnañca mahābhūtānaṁ upādāyarūpaṁ—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “viññāṇapaccayā nāmarūpaṁ”.

Tattha katamaṁ nāmarūpapaccayā saḷāyatanaṁ?

Cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ—

idaṁ vuccati “nāmarūpapaccayā saḷāyatanaṁ”.

Tattha katamo saḷāyatanapaccayā phasso?

Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso—

ayaṁ vuccati “saḷāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamā vedanāpaccayā taṇhā?

Rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā—

ayaṁ vuccati “vedanāpaccayā taṇhā”.

Tattha katamaṁ taṇhāpaccayā upādānaṁ?

Kāmupādānaṁ, diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ—

idaṁ vuccati “taṇhāpaccayā upādānaṁ”.

Tattha katamo upādānapaccayā bhavo?

Bhavo duvidhena—

atthi kammabhavo, atthi upapattibhavo.

Tattha katamo kammabhavo?

Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro—

ayaṁ vuccati “kammabhavo”.

Sabbampi bhavagāmikammaṁ kammabhavo.

Tattha katamo upapattibhavo?

Kāmabhavo, rūpabhavo, arūpabhavo, saññābhavo, asaññābhavo, nevasaññānāsaññābhavo, ekavokārabhavo, catuvokārabhavo, pañcavokārabhavo—

ayaṁ vuccati “upapattibhavo”.

Ayaṁ vuccati “upādānapaccayā bhavo”.

Tattha katamā bhavapaccayā jāti?

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti, khandhānaṁ pātubhāvo, āyatanānaṁ paṭilābho—

ayaṁ vuccati “bhavapaccayā jāti”.

Tattha katamaṁ jātipaccayā jarāmaraṇaṁ?

Atthi jarā, atthi maraṇaṁ.

Tattha katamā jarā?

Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṁ pāliccaṁ valittacatā āyuno saṁhāni indriyānaṁ paripāko—

ayaṁ vuccati “jarā”.

Tattha katamaṁ maraṇaṁ?

Yā tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṁ maccu maraṇaṁ kālakiriyā khandhānaṁ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo—

idaṁ vuccati “maraṇaṁ”.

Iti ayañca jarā, idañca maraṇaṁ.

Idaṁ vuccati “jātipaccayā jarāmaraṇaṁ”.

Tattha katamo soko?

Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṁ antosoko antoparisoko cetaso parijjhāyanā domanassaṁ sokasallaṁ—

ayaṁ vuccati “soko”.

Tattha katamo paridevo?

Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṁ paridevitattaṁ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṁ—

ayaṁ vuccati “paridevo”.

Tattha katamaṁ dukkhaṁ?

Yaṁ kāyikaṁ asātaṁ kāyikaṁ dukkhaṁ kāyasamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ kāyasamphassajā asātā dukkhā vedanā—

idaṁ vuccati “dukkhaṁ”.

Tattha katamaṁ domanassaṁ?

Yaṁ cetasikaṁ asātaṁ, cetasikaṁ dukkhaṁ, cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ, cetosamphassajā asātā dukkhā vedanā—

idaṁ vuccati “domanassaṁ”.

Tattha katamo upāyāso?

Ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena byasanena samannāgatassa, aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṁ upāyāsitattaṁ—

ayaṁ vuccati “upāyāso”.

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti, evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṁ hoti, pātubhāvo hoti.

Tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

2.1. Paccayacatukka

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Paccayacatukkaṁ.

2.2. Hetucatukka

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ, viññāṇapaccayā nāmaṁ viññāṇahetukaṁ, nāmapaccayā chaṭṭhāyatanaṁ nāmahetukaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṁ taṇhāhetukaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ, viññāṇapaccayā nāmaṁ viññāṇahetukaṁ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṁ taṇhāhetukaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ, viññāṇapaccayā nāmarūpaṁ viññāṇahetukaṁ, nāmarūpapaccayā chaṭṭhāyatanaṁ nāmarūpahetukaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṁ taṇhāhetukaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ, viññāṇapaccayā nāmarūpaṁ viññāṇahetukaṁ, nāmarūpapaccayā saḷāyatanaṁ nāmarūpahetukaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṁ taṇhāhetukaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Hetucatukkaṁ.

2.3. Sampayuttacatukka

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ, viññāṇapaccayā nāmaṁ viññāṇasampayuttaṁ, nāmapaccayā chaṭṭhāyatanaṁ nāmasampayuttaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṁ taṇhāsampayuttaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ, viññāṇapaccayā nāmaṁ viññāṇasampayuttaṁ, nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṁ taṇhāsampayuttaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ, viññāṇapaccayā nāmarūpaṁ viññāṇasampayuttaṁ nāmaṁ, nāmarūpapaccayā chaṭṭhāyatanaṁ nāmarūpasampayuttaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṁ taṇhāsampayuttaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ, viññāṇapaccayā nāmarūpaṁ viññāṇasampayuttaṁ nāmaṁ, nāmarūpapaccayā saḷāyatanaṁ nāmasampayuttaṁ chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṁ taṇhāsampayuttaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Sampayuttacatukkaṁ.

2.4. Aññamaññacatukka

Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā;

saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayāpi saṅkhāro;

viññāṇapaccayā nāmaṁ, nāmapaccayāpi viññāṇaṁ;

nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayāpi nāmaṁ;

chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṁ;

phassapaccayā vedanā, vedanāpaccayāpi phasso;

vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā;

taṇhāpaccayā upādānaṁ, upādānapaccayāpi taṇhā;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā;

saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayāpi saṅkhāro;

viññāṇapaccayā nāmaṁ, nāmapaccayāpi viññāṇaṁ;

nāmapaccayā phasso, phassapaccayāpi nāmaṁ;

phassapaccayā vedanā, vedanāpaccayāpi phasso;

vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā;

taṇhāpaccayā upādānaṁ, upādānapaccayāpi taṇhā;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā;

saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayāpi saṅkhāro;

viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayāpi viññāṇaṁ;

nāmarūpapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayāpi nāmarūpaṁ;

chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṁ;

phassapaccayā vedanā, vedanāpaccayāpi phasso;

vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā;

taṇhāpaccayā upādānaṁ, upādānapaccayāpi taṇhā;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā;

saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayāpi saṅkhāro;

viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayāpi viññāṇaṁ;

nāmarūpapaccayā saḷāyatanaṁ, chaṭṭhāyatanapaccayāpi nāmarūpaṁ;

chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṁ;

phassapaccayā vedanā, vedanāpaccayāpi phasso;

vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā;

taṇhāpaccayā upādānaṁ, upādānapaccayāpi taṇhā;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Aññamaññacatukkaṁ.

2.4.1. Mātikā

Saṅkhārapaccayā avijjā …pe…

viññāṇapaccayā avijjā …pe…

nāmapaccayā avijjā …pe…

chaṭṭhāyatanapaccayā avijjā …pe…

phassapaccayā avijjā …pe…

vedanāpaccayā avijjā …pe…

taṇhāpaccayā avijjā …pe…

upādānapaccayā avijjā …pe…

avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Mātikā.

2.5.1. Akusalacitta

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ diṭṭhigatasampayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “viññāṇapaccayā nāmaṁ”.

Tattha katamaṁ nāmapaccayā chaṭṭhāyatanaṁ?

Yaṁ cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmapaccayā chaṭṭhāyatanaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamā vedanāpaccayā taṇhā?

Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo—

ayaṁ vuccati “vedanāpaccayā taṇhā”.

Tattha katamaṁ taṇhāpaccayā upādānaṁ?

Yā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaṁyojanaṁ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyāsaggāho—

idaṁ vuccati “taṇhāpaccayā upādānaṁ”.

Tattha katamo upādānapaccayā bhavo?

Ṭhapetvā upādānaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “upādānapaccayā bhavo”.

Tattha katamā bhavapaccayā jāti?

Yā tesaṁ tesaṁ dhammānaṁ jāti sañjāti nibbatti abhinibbatti pātubhāvo—

ayaṁ vuccati “bhavapaccayā jāti”.

Tattha katamaṁ jātipaccayā jarāmaraṇaṁ?

Atthi jarā, atthi maraṇaṁ.

Tattha katamā jarā?

Yā tesaṁ tesaṁ dhammānaṁ jarā jīraṇatā āyuno saṁhāni—

ayaṁ vuccati “jarā”.

Tattha katamaṁ maraṇaṁ?

Yo tesaṁ tesaṁ dhammānaṁ khayo vayo bhedo paribhedo aniccatā antaradhānaṁ—

idaṁ vuccati “maraṇaṁ”.

Iti ayañca jarā, idañca maraṇaṁ.

Idaṁ vuccati “jātipaccayā jarāmaraṇaṁ”.

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

Evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṁ hoti, pātubhāvo hoti.

Tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “viññāṇapaccayā nāmaṁ”.

Nāmapaccayā phassoti.

Tattha katamaṁ nāmaṁ?

Ṭhapetvā phassaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamo nāmapaccayā phasso?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “nāmapaccayā phasso” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmarūpaṁ?

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “viññāṇapaccayā nāmarūpaṁ”.

Nāmarūpapaccayā chaṭṭhāyatananti.

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Yaṁ rūpaṁ nissāya manoviññāṇadhātu vattati—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “nāmarūpaṁ”.

Tattha katamaṁ nāmarūpapaccayā chaṭṭhāyatanaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmarūpapaccayā chaṭṭhāyatanaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmarūpaṁ?

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “viññāṇapaccayā nāmarūpaṁ”.

Nāmarūpapaccayā saḷāyatananti.

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cattāro ca mahābhūtā, yañca rūpaṁ nissāya manoviññāṇadhātu vattati—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “nāmarūpaṁ”.

Tattha katamaṁ nāmarūpapaccayā saḷāyatanaṁ?

Cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ—

idaṁ vuccati “nāmarūpapaccayā saḷāyatanaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Paccayacatukkaṁ.

2.6. Hetucatukka

Tasmiṁ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ, viññāṇapaccayā nāmaṁ viññāṇahetukaṁ, nāmapaccayā chaṭṭhāyatanaṁ nāmahetukaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṁ taṇhāhetukaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmaṁ viññāṇahetukaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “viññāṇapaccayā nāmaṁ viññāṇahetukaṁ”.

Tattha katamaṁ nāmapaccayā chaṭṭhāyatanaṁ nāmahetukaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmapaccayā chaṭṭhāyatanaṁ nāmahetukaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko”.

Tattha katamā phassapaccayā vedanā phassahetukā?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā phassahetukā”.

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā?

Yo rāgo sārāgo …pe… cittassa sārāgo—

ayaṁ vuccati “vedanāpaccayā taṇhā vedanāhetukā”.

Tattha katamaṁ taṇhāpaccayā upādānaṁ taṇhāhetukaṁ?

Yā diṭṭhi diṭṭhigataṁ …pe… titthāyatanaṁ vipariyāsaggāho—

idaṁ vuccati “taṇhāpaccayā upādānaṁ taṇhāhetukaṁ” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ, viññāṇapaccayā nāmaṁ viññāṇahetukaṁ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṁ taṇhāhetukaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ.

Tattha katamaṁ viññāṇapaccayā nāmaṁ viññāṇahetukaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “viññāṇapaccayā nāmaṁ viññāṇahetukaṁ”.

Nāmapaccayā phasso nāmahetukoti.

Tattha katamaṁ nāmaṁ?

Ṭhapetvā phassaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamo nāmapaccayā phasso nāmahetuko?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “nāmapaccayā phasso nāmahetuko” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ, viññāṇapaccayā nāmarūpaṁ viññāṇahetukaṁ, nāmarūpapaccayā chaṭṭhāyatanaṁ nāmarūpahetukaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṁ taṇhāhetukaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmarūpaṁ viññāṇahetukaṁ?

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “viññāṇapaccayā nāmarūpaṁ viññāṇahetukaṁ”.

Nāmarūpapaccayā chaṭṭhāyatanaṁ nāmarūpahetukanti.

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Yaṁ rūpaṁ nissāya manoviññāṇadhātu vattati—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “nāmarūpaṁ”.

Tattha katamaṁ nāmarūpapaccayā chaṭṭhāyatanaṁ nāmarūpahetukaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmarūpapaccayā chaṭṭhāyatanaṁ nāmarūpahetukaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ viññāṇapaccayā nāmarūpaṁ viññāṇahetukaṁ, nāmarūpapaccayā saḷāyatanaṁ nāmarūpahetukaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṁ taṇhāhetukaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmarūpaṁ viññāṇahetukaṁ?

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “viññāṇapaccayā nāmarūpaṁ viññāṇahetukaṁ”.

Nāmarūpapaccayā saḷāyatanaṁ nāmarūpahetukanti.

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cattāro ca mahābhūtā, yañca rūpaṁ nissāya manoviññāṇadhātu vattati—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “nāmarūpaṁ”.

Tattha katamaṁ nāmarūpapaccayā saḷāyatanaṁ nāmarūpahetukaṁ?

Cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ—

idaṁ vuccati “nāmarūpapaccayā saḷāyatanaṁ nāmarūpahetukaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko”.

Tattha katamā phassapaccayā vedanā phassahetukā?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā phassahetukā”.

Tattha katamā vedanāpaccayā taṇhā vedanāhetukā?

Yo rāgo sārāgo …pe… cittassa sārāgo—

ayaṁ vuccati “vedanāpaccayā taṇhā vedanāhetukā”.

Tattha katamaṁ taṇhāpaccayā upādānaṁ taṇhāhetukaṁ?

Yā diṭṭhi diṭṭhigataṁ …pe… titthāyatanaṁ vipariyāsaggāho—

idaṁ vuccati “taṇhāpaccayā upādānaṁ taṇhāhetukaṁ” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Hetucatukkaṁ.

2.7. Sampayuttacatukka

Tasmiṁ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ, viññāṇapaccayā nāmaṁ viññāṇasampayuttaṁ, nāmapaccayā chaṭṭhāyatanaṁ nāmasampayuttaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṁ taṇhāsampayuttaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro avijjāsampayutto”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmaṁ viññāṇasampayuttaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “viññāṇapaccayā nāmaṁ viññāṇasampayuttaṁ”.

Tattha katamaṁ nāmapaccayā chaṭṭhāyatanaṁ …pe…

nāmasampayuttaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmapaccayā chaṭṭhāyatanaṁ nāmasampayuttaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto”.

Tattha katamā phassapaccayā vedanā phassasampayuttā?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā phassasampayuttā”.

Tattha katamā vedanāpaccayā taṇhā vedanāsampayuttā?

Yo rāgo sārāgo …pe… cittassa sārāgo—

ayaṁ vuccati “vedanāpaccayā taṇhā vedanāsampayuttā”.

Tattha katamaṁ taṇhāpaccayā upādānaṁ taṇhāsampayuttaṁ?

Yā diṭṭhi diṭṭhigataṁ …pe… titthāyatanaṁ vipariyāsaggāho—

idaṁ vuccati “taṇhāpaccayā upādānaṁ taṇhāsampayuttaṁ” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ, viññāṇapaccayā nāmaṁ viññāṇasampayuttaṁ, nāmapaccayā phasso nāmasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṁ taṇhāsampayuttaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro avijjāsampayutto”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmaṁ viññāṇasampayuttaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “viññāṇapaccayā nāmaṁ viññāṇasampayuttaṁ”.

Nāmapaccayā phasso nāmasampayuttoti.

Tattha katamaṁ nāmaṁ?

Ṭhapetvā phassaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamo nāmapaccayā phasso nāmasampayutto?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “nāmapaccayā phasso nāmasampayutto” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ, viññāṇapaccayā nāmarūpaṁ viññāṇasampayuttaṁ nāmaṁ, nāmarūpapaccayā chaṭṭhāyatanaṁ nāmasampayuttaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṁ taṇhāsampayuttaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro avijjāsampayutto”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmarūpaṁ viññāṇasampayuttaṁ nāmaṁ?

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “viññāṇapaccayā nāmarūpaṁ viññāṇasampayuttaṁ nāmaṁ”.

Nāmarūpapaccayā chaṭṭhāyatanaṁ nāmasampayuttanti.

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Yaṁ rūpaṁ nissāya manoviññāṇadhātu vattati—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “nāmarūpaṁ”.

Tattha katamaṁ nāmarūpapaccayā chaṭṭhāyatanaṁ nāmasampayuttaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmarūpapaccayā chaṭṭhāyatanaṁ nāmasampayuttaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro avijjāsampayutto, saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ, viññāṇapaccayā nāmarūpaṁ viññāṇasampayuttaṁ nāmaṁ, nāmarūpapaccayā saḷāyatanaṁ nāmasampayuttaṁ chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā taṇhā vedanāsampayuttā, taṇhāpaccayā upādānaṁ taṇhāsampayuttaṁ;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro avijjāsampayutto”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmarūpaṁ viññāṇasampayuttaṁ nāmaṁ?

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “viññāṇapaccayā nāmarūpaṁ viññāṇasampayuttaṁ nāmaṁ”.

Nāmarūpapaccayā saḷāyatanaṁ nāmasampayuttaṁ chaṭṭhāyatananti.

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cattāro ca mahābhūtā, yañca rūpaṁ nissāya manoviññāṇadhātu vattati—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “nāmarūpaṁ”.

Tattha katamaṁ nāmarūpapaccayā saḷāyatanaṁ nāmasampayuttaṁ chaṭṭhāyatanaṁ?

Cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ—

idaṁ vuccati “nāmarūpapaccayā saḷāyatanaṁ nāmasampayuttaṁ chaṭṭhāyatanaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Sampayuttacatukkaṁ.

2.8. Aññamaññacatukka

Tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā;

saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayāpi saṅkhāro;

viññāṇapaccayā nāmaṁ, nāmapaccayāpi viññāṇaṁ;

nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayāpi nāmaṁ;

chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṁ;

phassapaccayā vedanā, vedanāpaccayāpi phasso;

vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā;

taṇhāpaccayā upādānaṁ, upādānapaccayāpi taṇhā;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamā saṅkhārapaccayāpi avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “saṅkhārapaccayāpi avijjā”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ”.

Tattha katamo viññāṇapaccayāpi saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “viññāṇapaccayāpi saṅkhāro”.

Tattha katamaṁ viññāṇapaccayā nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “viññāṇapaccayā nāmaṁ”.

Tattha katamaṁ nāmapaccayāpi viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmapaccayāpi viññāṇaṁ”.

Tattha katamaṁ nāmapaccayā chaṭṭhāyatanaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmapaccayā chaṭṭhāyatanaṁ”.

Tattha katamaṁ chaṭṭhāyatanapaccayāpi nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “chaṭṭhāyatanapaccayāpi nāmaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamaṁ phassapaccayāpi chaṭṭhāyatanaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “phassapaccayāpi chaṭṭhāyatanaṁ”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayāpi phasso?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “vedanāpaccayāpi phasso”.

Tattha katamā vedanāpaccayā taṇhā?

Yo rāgo sārāgo …pe… cittassa sārāgo—

ayaṁ vuccati “vedanāpaccayā taṇhā”.

Tattha katamā taṇhāpaccayāpi vedanā?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “taṇhāpaccayāpi vedanā”.

Tattha katamaṁ taṇhāpaccayā upādānaṁ?

Yā diṭṭhi diṭṭhigataṁ …pe… titthāyatanaṁ vipariyāsaggāho—

idaṁ vuccati “taṇhāpaccayā upādānaṁ”.

Tattha katamā upādānapaccayāpi taṇhā?

Yo rāgo …pe… cittassa sārāgo—

ayaṁ vuccati “upādānapaccayāpi taṇhā”.

Tattha katamo upādānapaccayā bhavo?

Ṭhapetvā upādānaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “upādānapaccayā bhavo”.

Tattha katamā bhavapaccayā jāti?

Yā tesaṁ tesaṁ dhammānaṁ jāti sañjāti nibbatti abhinibbatti pātubhāvo—

ayaṁ vuccati “bhavapaccayā jāti”.

Tattha katamaṁ jātipaccayā jarāmaraṇaṁ?

Atthi jarā, atthi maraṇaṁ.

Tattha katamā jarā?

Yā tesaṁ tesaṁ dhammānaṁ jarā jīraṇatā āyuno saṁhāni—

ayaṁ vuccati “jarā”.

Tattha katamaṁ maraṇaṁ?

Yo tesaṁ tesaṁ dhammānaṁ khayo vayo bhedo paribhedo aniccatā antaradhānaṁ—

idaṁ vuccati “maraṇaṁ”.

Iti ayañca jarā, idañca maraṇaṁ.

Idaṁ vuccati “jātipaccayā jarāmaraṇaṁ”.

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

Evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṁ hoti, pātubhāvo hoti.

Tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā;

saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayāpi saṅkhāro;

viññāṇapaccayā nāmaṁ, nāmapaccayāpi viññāṇaṁ;

nāmapaccayā phasso, phassapaccayāpi nāmaṁ;

phassapaccayā vedanā, vedanāpaccayāpi phasso;

vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā;

taṇhāpaccayā upādānaṁ, upādānapaccayāpi taṇhā;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamā saṅkhārapaccayāpi avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “saṅkhārapaccayāpi avijjā”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ”.

Tattha katamo viññāṇapaccayāpi saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “viññāṇapaccayāpi saṅkhāro”.

Tattha katamaṁ viññāṇapaccayā nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “viññāṇapaccayā nāmaṁ”.

Tattha katamaṁ nāmapaccayāpi viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmapaccayāpi viññāṇaṁ”.

Nāmapaccayā phassoti.

Tattha katamaṁ nāmaṁ?

Ṭhapetvā phassaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamo nāmapaccayā phasso?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “nāmapaccayā phasso”.

Tattha katamaṁ phassapaccayāpi nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho—

idaṁ vuccati “phassapaccayāpi nāmaṁ” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā;

saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayāpi saṅkhāro;

viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayāpi viññāṇaṁ;

nāmarūpapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayāpi nāmarūpaṁ;

chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṁ;

phassapaccayā vedanā, vedanāpaccayāpi phasso;

vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā;

taṇhāpaccayā upādānaṁ, upādānapaccayāpi taṇhā;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamā saṅkhārapaccayāpi avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “saṅkhārapaccayāpi avijjā”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ”.

Tattha katamo viññāṇapaccayāpi saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “viññāṇapaccayāpi saṅkhāro”.

Tattha katamaṁ viññāṇapaccayā nāmarūpaṁ?

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “viññāṇapaccayā nāmarūpaṁ”.

Nāmarūpapaccayāpi viññāṇanti.

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Yaṁ rūpaṁ nissāya manoviññāṇadhātu vattati—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “nāmarūpaṁ”.

Tattha katamaṁ nāmarūpapaccayāpi viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmarūpapaccayāpi viññāṇaṁ”.

Nāmarūpapaccayā chaṭṭhāyatananti.

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Yaṁ rūpaṁ nissāya manoviññāṇadhātu vattati—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “nāmarūpaṁ”.

Tattha katamaṁ nāmarūpapaccayā chaṭṭhāyatanaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmarūpapaccayā chaṭṭhāyatanaṁ”.

Tattha katamaṁ chaṭṭhāyatanapaccayāpi nāmarūpaṁ?

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “chaṭṭhāyatanapaccayāpi nāmarūpaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamaṁ phassapaccayāpi chaṭṭhāyatanaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “phassapaccayāpi chaṭṭhāyatanaṁ” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayāpi avijjā;

saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayāpi saṅkhāro;

viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayāpi viññāṇaṁ;

nāmarūpapaccayā saḷāyatanaṁ, chaṭṭhāyatanapaccayāpi nāmarūpaṁ;

chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṁ;

phassapaccayā vedanā, vedanāpaccayāpi phasso;

vedanāpaccayā taṇhā, taṇhāpaccayāpi vedanā;

taṇhāpaccayā upādānaṁ, upādānapaccayāpi taṇhā;

upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro”.

Tattha katamā saṅkhārapaccayāpi avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “saṅkhārapaccayāpi avijjā”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ”.

Tattha katamo viññāṇapaccayāpi saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “viññāṇapaccayāpi saṅkhāro”.

Tattha katamaṁ viññāṇapaccayā nāmarūpaṁ?

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati nāmaṁ.

Tattha katamaṁ rūpaṁ?

Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “viññāṇapaccayā nāmarūpaṁ”.

Nāmarūpapaccayāpi viññāṇanti.

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Yaṁ rūpaṁ nissāya manoviññāṇadhātu vattati—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “nāmarūpaṁ”.

Tattha katamaṁ nāmarūpapaccayāpi viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmarūpapaccayāpi viññāṇaṁ”.

Nāmarūpapaccayā saḷāyatananti.

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cattāro ca mahābhūtā, yañca rūpaṁ nissāya manoviññāṇadhātu vattati—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “nāmarūpaṁ”.

Tattha katamaṁ nāmarūpapaccayā saḷāyatanaṁ?

Cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ—

idaṁ vuccati “nāmarūpapaccayā saḷāyatanaṁ”.

Tattha katamaṁ chaṭṭhāyatanapaccayāpi nāmarūpaṁ?

Atthi nāmaṁ, atthi rūpaṁ.

Tattha katamaṁ nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “nāmaṁ”.

Tattha katamaṁ rūpaṁ?

Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṁ vā panaññampi atthi rūpaṁ cittajaṁ cittahetukaṁ cittasamuṭṭhānaṁ—

idaṁ vuccati “rūpaṁ”.

Iti idañca nāmaṁ, idañca rūpaṁ.

Idaṁ vuccati “chaṭṭhāyatanapaccayāpi nāmarūpaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamaṁ phassapaccayāpi chaṭṭhāyatanaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “phassapaccayāpi chaṭṭhāyatanaṁ”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Aññamaññacatukkaṁ.

2.9. Akusalaniddesa

2.9.1 Akusalacitta

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ diṭṭhigatasampayuttaṁ sasaṅkhārena …pe…

somanassasahagataṁ diṭṭhigatavippayuttaṁ rūpārammaṇaṁ vā …pe…

somanassasahagataṁ diṭṭhigatavippayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā”.

Tattha katamo avijjāpaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati avijjāpaccayā saṅkhāro …pe….

Tattha katamo taṇhāpaccayā adhimokkho?

Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—

ayaṁ vuccati “taṇhāpaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo?

Ṭhapetvā adhimokkhaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “adhimokkhapaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.9.2. Akusalacitta

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ diṭṭhigatasampayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.9.3. Akusalacitta

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati avijjā …pe….

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ diṭṭhigatasampayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ diṭṭhigatavippayuttaṁ rūpārammaṇaṁ vā …pe…

upekkhāsahagataṁ diṭṭhigatavippayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.9.4. Akusalacitta

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti domanassasahagataṁ paṭighasampayuttaṁ rūpārammaṇaṁ vā …pe…

domanassasahagataṁ paṭighasampayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā paṭighaṁ, paṭighapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ cetosamphassajā asātā dukkhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamaṁ vedanāpaccayā paṭighaṁ?

Yo cittassa āghāto …pe…

caṇḍikkaṁ asuropo anattamanatā cittassa—

idaṁ vuccati “vedanāpaccayā paṭighaṁ”.

Tattha katamo paṭighapaccayā adhimokkho?

Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—

ayaṁ vuccati “paṭighapaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo?

Ṭhapetvā adhimokkhaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “adhimokkhapaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.9.5. Akusalacitta

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ vicikicchāsampayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā vicikicchā, vicikicchāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ, cetosamphassajā adukkhamasukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamā vedanāpaccayā vicikicchā?

Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṁ vimati vicikicchā dveḷhakaṁ dvidhāpatho saṁsayo anekaṁsaggāho āsappanā parisappanā apariyogāhaṇā chambhitattaṁ cittassa manovilekho—

ayaṁ vuccati “vedanāpaccayā vicikicchā”.

Tattha katamo vicikicchāpaccayā bhavo?

Ṭhapetvā vicikicchaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “vicikicchāpaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.9.6. Akusalacitta

Katame dhammā akusalā?

Yasmiṁ samaye akusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ uddhaccasampayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā uddhaccaṁ, uddhaccapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamā avijjā?

Yaṁ aññāṇaṁ adassanaṁ …pe… avijjālaṅgī moho akusalamūlaṁ—

ayaṁ vuccati “avijjā” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamaṁ vedanāpaccayā uddhaccaṁ?

Yaṁ cittassa uddhaccaṁ avūpasamo cetaso vikkhepo bhantattaṁ cittassa—

idaṁ vuccati “vedanāpaccayā uddhaccaṁ”.

Tattha katamo uddhaccapaccayā adhimokkho?

Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—

ayaṁ vuccati “uddhaccapaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo?

Ṭhapetvā adhimokkhaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “adhimokkhapaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Akusalaniddeso.

2. Kusalaniddesa

2.10.1. 2.10.1 Kāmāvacarakusalacitta

2.10.1.1. Mahākusalacitta

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamūlā?

Alobho, adoso, amoho.

Tattha katamo alobho?

Yo alobho alubbhanā alubbhitattaṁ asārāgo asārajjanā asārajjitattaṁ anabhijjhā alobho kusalamūlaṁ—

ayaṁ vuccati “alobho”.

Tattha katamo adoso?

Yo adoso adussanā adussitattaṁ abyāpādo abyāpajjo adoso kusalamūlaṁ—

ayaṁ vuccati “adoso”.

Tattha katamo amoho?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi—

ayaṁ vuccati “amoho”.

Ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “kusalamūlapaccayā saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ …pe…

viññāṇapaccayā nāmaṁ …pe…

nāmapaccayā chaṭṭhāyatanaṁ …pe…

chaṭṭhāyatanapaccayā phasso …pe…

phassapaccayā vedanā …pe…

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pasādo?

Yā saddhā saddahanā okappanā abhippasādo—

ayaṁ vuccati “vedanāpaccayā pasādo”.

Tattha katamo pasādapaccayā adhimokkho?

Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—

ayaṁ vuccati “pasādapaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo?

Ṭhapetvā adhimokkhaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “adhimokkhapaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.10.1.2. Mahākusalacitta

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

somanassasahagataṁ ñāṇavippayuttaṁ rūpārammaṇaṁ vā …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamūlā?

Alobho, adoso.

Tattha katamo alobho?

Yo alobho alubbhanā alubbhitattaṁ asārāgo asārajjanā asārajjitattaṁ anabhijjhā alobho kusalamūlaṁ—

ayaṁ vuccati “alobho”.

Tattha katamo adoso?

Yo adoso adussanā adussitattaṁ abyāpādo abyāpajjo adoso kusalamūlaṁ—

ayaṁ vuccati “adoso”.

Ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “kusalamūlapaccayā saṅkhāro” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.10.1.3. Mahākusalacitta

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇasampayuttaṁ rūpārammaṇaṁ vā …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamūlā?

Alobho, adoso, amoho—

ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “kusalamūlapaccayā saṅkhāro” …pe…

ayaṁ vuccati—

“chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.10.1.4. Mahākusalacitta

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti upekkhāsahagataṁ ñāṇavippayuttaṁ rūpārammaṇaṁ vā …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā saddārammaṇaṁ vā gandhārammaṇaṁ vā rasārammaṇaṁ vā phoṭṭhabbārammaṇaṁ vā dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamūlā?

Alobho, adoso—

ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “kusalamūlapaccayā saṅkhāro” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.10.2. Rūpāvacarakusalacitta

Katame dhammā kusalā?

Yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe…

paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamūlā?

Alobho, adoso, amoho—

ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “kusalamūlapaccayā saṅkhāro” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.10.3. Arūpāvacarakusalacitta

Katame dhammā kusalā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katame kusalamūlā?

Alobho, adoso, amoho—

ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “kusalamūlapaccayā saṅkhāro” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.10.4. Lokuttarakusalacitta

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametesaṁ dhammānaṁ samudayo hoti.

Tattha katame kusalamūlā?

Alobho, adoso, amoho.

Tattha katamo alobho …pe…

adoso …pe…

amoho?

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “amoho”.

Ime vuccanti “kusalamūlā”.

Tattha katamo kusalamūlapaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “kusalamūlapaccayā saṅkhāro” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pasādo?

Yā saddhā saddahanā okappanā abhippasādo—

ayaṁ vuccati “vedanāpaccayā pasādo”.

Tattha katamo pasādapaccayā adhimokkho?

Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—

ayaṁ vuccati “pasādapaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo?

Ṭhapetvā adhimokkhaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “adhimokkhapaccayā bhavo” …pe…

ayaṁ vuccati “jātipaccayā jarāmaraṇaṁ”.

Evametesaṁ dhammānaṁ samudayo hotīti.

Evametesaṁ dhammānaṁ saṅgati hoti, samāgamo hoti, samodhānaṁ hoti, pātubhāvo hoti.

Tena vuccati “evametesaṁ dhammānaṁ samudayo hotī”ti.

Kusalaniddeso.

2.11. Abyākataniddesa

2.11. 2.11 Ahetukakusalavipākacitta

2.11.1.1. 2.11.1.1 Ahetukakusalavipākacitta

2.11.1.1.1. Cakkhuviññāṇacitta

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ cakkhuviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rūpārammaṇaṁ, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe…

tajjācakkhuviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “viññāṇapaccayā nāmaṁ”.

Tattha katamaṁ nāmapaccayā chaṭṭhāyatanaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe…

tajjācakkhuviññāṇadhātu—

idaṁ vuccati “nāmapaccayā chaṭṭhāyatanaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā bhavo?

Ṭhapetvā vedanaṁ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “vedanāpaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ saṅkhārahetukaṁ, viññāṇapaccayā nāmaṁ viññāṇahetukaṁ, nāmapaccayā chaṭṭhāyatanaṁ nāmahetukaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ saṅkhārasampayuttaṁ, viññāṇapaccayā nāmaṁ viññāṇasampayuttaṁ, nāmapaccayā chaṭṭhāyatanaṁ nāmasampayuttaṁ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto, phassapaccayā vedanā phassasampayuttā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayāpi saṅkhāro;

viññāṇapaccayā nāmaṁ, nāmapaccayāpi viññāṇaṁ;

nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayāpi nāmaṁ;

chaṭṭhāyatanapaccayā phasso, phassapaccayāpi chaṭṭhāyatanaṁ;

phassapaccayā vedanā, vedanāpaccayāpi phasso;

vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.11.1.1.2. Sota-kāyaviññāṇacitta

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sotaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ saddārammaṇaṁ …pe…

ghānaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ gandhārammaṇaṁ …pe…

jivhāviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rasārammaṇaṁ …pe…

kāyaviññāṇaṁ uppannaṁ hoti sukhasahagataṁ phoṭṭhabbārammaṇaṁ, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “saṅkhāro” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ kāyikaṁ sātaṁ kāyikaṁ sukhaṁ kāyasamphassajaṁ sātaṁ sukhaṁ vedayitaṁ kāyasamphassajā sātā sukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā bhavo?

Ṭhapetvā vedanaṁ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “vedanāpaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.11.1.1.3. Sampaṭicchanacitta

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe…

tajjāmanodhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho?

Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—

ayaṁ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo?

Ṭhapetvā adhimokkhaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “adhimokkhapaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.11.1.1.4. Somanassantīraṇacitta

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho?

Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—

ayaṁ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo?

Ṭhapetvā adhimokkhaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “adhimokkhapaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.11.1.1.5. Upekkhāsantīraṇacitta

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho?

Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—

ayaṁ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo?

Ṭhapetvā adhimokkhaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho, viññāṇakkhandho—

ayaṁ vuccati “adhimokkhapaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.11.1.2. Kāmāvacaravipākacitta

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā …pe…

somanassasahagatā ñāṇasampayuttā sasaṅkhārena …pe…

somanassasahagatā ñāṇavippayuttā …pe…

somanassasahagatā ñāṇavippayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇasampayuttā …pe…

upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇavippayuttā …pe…

upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ” …pe…

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pasādo?

Yā saddhā saddahanā okappanā abhippasādo—

ayaṁ vuccati “vedanāpaccayā pasādo”.

Tattha katamo pasādapaccayā adhimokkho?

Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—

ayaṁ vuccati “pasādapaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo?

Ṭhapetvā adhimokkhaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “adhimokkhapaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.11.1.3. Rūpāvacaravipākacitta

Katame dhammā abyākatā?

Yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti—

ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

(…)

2.11.1.4. Arūpāvacaravipākacitta

Katame dhammā abyākatā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti—

ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.11.1.5. Lokuttaravipākacitta

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti—

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametesaṁ dhammānaṁ samudayo hoti.

(…)

2.11.2. 2.11.2 Akusalavipākacitta

2.11.2.1. Cakkhu-kāyaviññāṇacitta

Katame dhammā abyākatā?

Yasmiṁ samaye akusalassa kammassa katattā upacitattā vipākaṁ cakkhuviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rūpārammaṇaṁ …pe…

sotaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ saddārammaṇaṁ …pe…

ghānaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ gandhārammaṇaṁ …pe…

jivhāviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rasārammaṇaṁ …pe…

kāyaviññāṇaṁ uppannaṁ hoti dukkhasahagataṁ phoṭṭhabbārammaṇaṁ, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe…

tajjākāyaviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ kāyikaṁ asātaṁ kāyikaṁ dukkhaṁ kāyasamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ kāyasamphassajā asātā dukkhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā bhavo?

Ṭhapetvā vedanaṁ, saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “vedanāpaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.11.2.2. Sampaṭicchanacitta

Katame dhammā abyākatā?

Yasmiṁ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe…

tajjāmanodhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho?

Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—

ayaṁ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo?

Ṭhapetvā adhimokkhaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “adhimokkhapaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.11.2.3. Upekkhāsantīraṇacitta

Katame dhammā abyākatā?

Yasmiṁ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.11.3. 2.11.3 Kiriyācitta

2.11.3.1. Ahetukakiriyācitta

Katame dhammā abyākatā?

Yasmiṁ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā …pe…

phoṭṭhabbārammaṇā vā …pe…

manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā …pe…

manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.11.3.2. Kāmāvacarakiriyācitta

Katame dhammā abyākatā?

Yasmiṁ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā …pe…

somanassasahagatā ñāṇasampayuttā sasaṅkhārena …pe…

somanassasahagatā ñāṇavippayuttā …pe…

somanassasahagatā ñāṇavippayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇasampayuttā …pe…

upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇavippayuttā …pe…

upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.11.3.3. Rūpāvacarakiriyācitta

Katame dhammā abyākatā?

Yasmiṁ samaye rūpāvacaraṁ jhānaṁ bhāveti kiriyaṁ neva kusalaṁ nākusalaṁ na ca kammavipākaṁ diṭṭhadhammasukhavihāraṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.11.3.4. Arūpāvacarakiriyācitta

Katame dhammā abyākatā?

Yasmiṁ samaye arūpāvacaraṁ jhānaṁ bhāveti kiriyaṁ neva kusalaṁ nākusalaṁ na ca kammavipākaṁ diṭṭhadhammasukhavihāraṁ sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

(…)

Abyākataniddeso.

2.12.1. 2.12.1 Avijjāmūlakakusalaniddesa

2.12.1.1. Mahākusalacitta

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo avijjāpaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “avijjāpaccayā saṅkhāro” …pe…

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ sātaṁ cetasikaṁ sukhaṁ cetosamphassajaṁ sātaṁ sukhaṁ vedayitaṁ cetosamphassajā sātā sukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā pasādo?

Yā saddhā saddahanā okappanā abhippasādo—

ayaṁ vuccati “vedanāpaccayā pasādo”.

Tattha katamo pasādapaccayā adhimokkho?

Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—

ayaṁ vuccati “pasādapaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo?

Ṭhapetvā adhimokkhaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “adhimokkhapaccayā bhavo” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.12.1.2. Mahākusalacitta

Katame dhammā kusalā?

Yasmiṁ samaye kāmāvacaraṁ kusalaṁ cittaṁ uppannaṁ hoti somanassasahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

somanassasahagataṁ ñāṇavippayuttaṁ …pe…

somanassasahagataṁ ñāṇavippayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ …pe…

upekkhāsahagataṁ ñāṇasampayuttaṁ sasaṅkhārena …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ …pe…

upekkhāsahagataṁ ñāṇavippayuttaṁ sasaṅkhārena rūpārammaṇaṁ vā …pe…

dhammārammaṇaṁ vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.12.2. Rūpāvacarakusalacitta

Katame dhammā kusalā?

Yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

(…)

2.12.3. Arūpāvacarakusalacitta

Katame dhammā kusalā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.12.4. Lokuttarakusalacitta

Katame dhammā kusalā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametesaṁ dhammānaṁ samudayo hoti.

Avijjāmūlakakusalaniddeso.

2.13.1. 2.13.1 Kusalamūlakavipākaniddesa

2.13.1.1. Cakkhuviññāṇacitta

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ cakkhuviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rūpārammaṇaṁ, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo kusalamūlapaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “kusalamūlapaccayā saṅkhāro” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.13.1.2. Sotaviññāṇa-upekkhāsantīraṇacitta

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sotaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ saddārammaṇaṁ …pe…

ghānaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ gandhārammaṇaṁ …pe…

jivhāviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rasārammaṇaṁ …pe…

kāyaviññāṇaṁ uppannaṁ hoti sukhasahagataṁ phoṭṭhabbārammaṇaṁ …pe…

manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

phoṭṭhabbārammaṇā vā …pe…

manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā …pe…

manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

(…)

2.13.2. Kāmāvacaravipākacitta

Katame dhammā abyākatā?

Yasmiṁ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā …pe…

somanassasahagatā ñāṇasampayuttā sasaṅkhārena …pe…

somanassasahagatā ñāṇavippayuttā …pe…

somanassasahagatā ñāṇavippayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇasampayuttā …pe…

upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena …pe…

upekkhāsahagatā ñāṇavippayuttā …pe…

upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.13.3. Rūpāvacaravipākacitta

Katame dhammā abyākatā?

Yasmiṁ samaye rūpūpapattiyā maggaṁ bhāveti vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti—

ime dhammā kusalā.

Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati pathavīkasiṇaṁ, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.13.4. Arūpāvacaravipākacitta

Katame dhammā abyākatā?

Yasmiṁ samaye arūpūpapattiyā maggaṁ bhāveti sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti—

ime dhammā kusalā.

Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṁ sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṁ sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.13.5. Lokuttaravipākacitta

Katame dhammā abyākatā?

Yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye phasso hoti …pe… avikkhepo hoti—

ime dhammā kusalā.

Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṁ vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ suññataṁ, tasmiṁ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametesaṁ dhammānaṁ samudayo hoti.

(…)

Kusalamūlakavipākaniddeso.

2.14. 2.14 Akusalamūlakavipākaniddesa

2.14.1. Cakkhuviññāṇacitta

Katame dhammā abyākatā?

Yasmiṁ samaye akusalassa kammassa katattā upacitattā vipākaṁ cakkhuviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rūpārammaṇaṁ, tasmiṁ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo akusalamūlapaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “akusalamūlapaccayā saṅkhāro” …pe…

tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

2.14.2. Sotaviññāṇa-sampaṭicchanacitta

Katame dhammā abyākatā?

Yasmiṁ samaye akusalassa kammassa katattā upacitattā vipākaṁ sotaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ saddārammaṇaṁ …pe…

ghānaviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ gandhārammaṇaṁ …pe…

jivhāviññāṇaṁ uppannaṁ hoti upekkhāsahagataṁ rasārammaṇaṁ …pe…

kāyaviññāṇaṁ uppannaṁ hoti dukkhasahagataṁ phoṭṭhabbārammaṇaṁ …pe…

manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

phoṭṭhabbārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

2.14.3. Upekkhāsantīraṇacitta

Katame dhammā abyākatā?

Yasmiṁ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā …pe…

dhammārammaṇā vā yaṁ yaṁ vā panārabbha, tasmiṁ samaye akusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmaṁ, nāmapaccayā chaṭṭhāyatanaṁ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Tattha katamo akusalamūlapaccayā saṅkhāro?

Yā cetanā sañcetanā sañcetayitattaṁ—

ayaṁ vuccati “akusalamūlapaccayā saṅkhāro”.

Tattha katamaṁ saṅkhārapaccayā viññāṇaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “saṅkhārapaccayā viññāṇaṁ”.

Tattha katamaṁ viññāṇapaccayā nāmaṁ?

Vedanākkhandho, saññākkhandho, saṅkhārakkhandho—

idaṁ vuccati “viññāṇapaccayā nāmaṁ”.

Tattha katamaṁ nāmapaccayā chaṭṭhāyatanaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “nāmapaccayā chaṭṭhāyatanaṁ”.

Tattha katamo chaṭṭhāyatanapaccayā phasso?

Yo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati “chaṭṭhāyatanapaccayā phasso”.

Tattha katamā phassapaccayā vedanā?

Yaṁ cetasikaṁ neva sātaṁ nāsātaṁ cetosamphassajaṁ adukkhamasukhaṁ vedayitaṁ cetosamphassajā adukkhamasukhā vedanā—

ayaṁ vuccati “phassapaccayā vedanā”.

Tattha katamo vedanāpaccayā adhimokkho?

Yo cittassa adhimokkho adhimuccanā tadadhimuttatā—

ayaṁ vuccati “vedanāpaccayā adhimokkho”.

Tattha katamo adhimokkhapaccayā bhavo?

Ṭhapetvā adhimokkhaṁ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho—

ayaṁ vuccati “adhimokkhapaccayā bhavo”.

Tattha katamā bhavapaccayā jāti?

Yā tesaṁ tesaṁ dhammānaṁ jāti sañjāti nibbatti abhinibbatti pātubhāvo—

ayaṁ vuccati “bhavapaccayā jāti”.

Tattha katamaṁ jātipaccayā jarāmaraṇaṁ?

Atthi jarā, atthi maraṇaṁ.

Tattha katamā jarā?

Yā tesaṁ tesaṁ dhammānaṁ jarā jīraṇatā āyuno saṁhāni—

ayaṁ vuccati “jarā”.

Tattha katamaṁ maraṇaṁ?

Yo tesaṁ tesaṁ dhammānaṁ khayo vayo bhedo paribhedo aniccatā antaradhānaṁ—

idaṁ vuccati “maraṇaṁ”.

Iti ayañca jarā, idañca maraṇaṁ.

Idaṁ vuccati “jātipaccayā jarāmaraṇaṁ”.

Evametassa kevalassa dukkhakkhandhassa samudayo hotīti.

Evametassa kevalassa dukkhakkhandhassa saṅgati hoti, samāgamo hoti, samodhānaṁ hoti, pātubhāvo hoti.

Tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.

Akusalamūlakavipākaniddeso.

Abhidhammabhājanīyaṁ.

Paṭiccasamuppādavibhaṅgo niṭṭhito.