abhidhamma » vb » Vibhaṅga

Sammappadhānavibhaṅga

1. Suttantabhājanīya

Cattāro sammappadhānā—

idha bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Kathañca bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Tattha katame anuppannā pāpakā akusalā dhammā?

Tīṇi akusalamūlāni—

lobho, doso, moho.

Tadekaṭṭhā ca kilesā.

Taṁsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho;

taṁsamuṭṭhānaṁ kāyakammaṁ vacīkammaṁ manokammaṁ—

ime vuccanti “anuppannā pāpakā akusalā dhammā”.

Iti imesaṁ anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

“Chandaṁ janetī”ti.

Tattha katamo chando?

Yo chando chandikatā kattukamyatā kusalo dhammacchando—

ayaṁ vuccati “chando”.

Imaṁ chandaṁ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti.

Tena vuccati “chandaṁ janetī”ti.

“Vāyamatī”ti.

Tattha katamo vāyāmo?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

ayaṁ vuccati “vāyāmo”.

Iminā vāyāmena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato.

Tena vuccati “vāyamatī”ti.

“Vīriyaṁ ārabhatī”ti.

Tattha katamaṁ vīriyaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

idaṁ vuccati “vīriyaṁ”.

Imaṁ vīriyaṁ ārabhati samārabhati āsevati bhāveti bahulīkaroti.

Tena vuccati “vīriyaṁ ārabhatī”ti.

“Cittaṁ paggaṇhātī”ti.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Imaṁ cittaṁ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti.

Tena vuccati “cittaṁ paggaṇhātī”ti.

“Padahatī”ti.

Tattha katamaṁ padhānaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

idaṁ vuccati “padhānaṁ”.

Iminā padhānena upeto hoti …pe… samannāgato.

Tena vuccati “padahatī”ti.

Kathañca bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Tattha katame uppannā pāpakā akusalā dhammā?

Tīṇi akusalamūlāni—

lobho, doso, moho.

Tadekaṭṭhā ca kilesā.

Taṁsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, taṁsamuṭṭhānaṁ kāyakammaṁ vacīkammaṁ manokammaṁ—

ime vuccanti “uppannā pāpakā akusalā dhammā”.

Iti imesaṁ uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

“Chandaṁ janetī”ti.

Tattha katamo chando?

Yo chando chandikatā kattukamyatā kusalo dhammacchando—

ayaṁ vuccati “chando”.

Imaṁ chandaṁ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti.

Tena vuccati “chandaṁ janetī”ti.

“Vāyamatī”ti.

Tattha katamo vāyāmo?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

ayaṁ vuccati “vāyāmo”.

Iminā vāyāmena upeto hoti …pe… samannāgato.

Tena vuccati “vāyamatī”ti.

“Vīriyaṁ ārabhatī”ti.

Tattha katamaṁ vīriyaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

idaṁ vuccati “vīriyaṁ”.

Imaṁ vīriyaṁ ārabhati samārabhati āsevati bhāveti bahulīkaroti.

Tena vuccati “vīriyaṁ ārabhatī”ti.

“Cittaṁ paggaṇhātī”ti.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Imaṁ cittaṁ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti.

Tena vuccati “cittaṁ paggaṇhātī”ti.

“Padahatī”ti.

Tattha katamaṁ padhānaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

idaṁ vuccati “padhānaṁ”.

Iminā padhānena upeto hoti …pe… samannāgato.

Tena vuccati “padahatī”ti.

Kathañca bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Tattha katame anuppannā kusalā dhammā?

Tīṇi kusalamūlāni—

alobho, adoso, amoho.

Taṁsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, taṁsamuṭṭhānaṁ kāyakammaṁ, vacīkammaṁ, manokammaṁ—

ime vuccanti “anuppannā kusalā dhammā”.

Iti imesaṁ anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

“Chandaṁ janetī”ti …pe…

“vāyamatī”ti …pe…

“vīriyaṁ ārabhatī”ti …pe…

“cittaṁ paggaṇhātī”ti …pe…

“padahatī”ti.

Tattha katamaṁ padhānaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

idaṁ vuccati “padhānaṁ”.

Iminā padhānena upeto hoti …pe… samannāgato.

Tena vuccati “padahatī”ti.

Kathañca bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Tattha katame uppannā kusalā dhammā?

Tīṇi kusalamūlāni—

alobho, adoso, amoho.

Taṁsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho, taṁsamuṭṭhānaṁ kāyakammaṁ vacīkammaṁ manokammaṁ—

ime vuccanti “uppannā kusalā dhammā”.

Iti imesaṁ uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

“Ṭhitiyā”ti.

Yā ṭhiti so asammoso, yo asammoso so bhiyyobhāvo, yo bhiyyobhāvo taṁ vepullaṁ, yaṁ vepullaṁ sā bhāvanā, yā bhāvanā sā pāripūrī.

“Chandaṁ janetī”ti …pe…

“vāyamatī”ti …pe…

“vīriyaṁ ārabhatī”ti …pe…

“cittaṁ paggaṇhātī”ti …pe…

padahatīti.

Tattha katamaṁ padhānaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo—

idaṁ vuccati “padhānaṁ”.

Iminā padhānena upeto hoti …pe… samannāgato.

Tena vuccati “padahatī”ti.

Suttantabhājanīyaṁ.

2. Abhidhammabhājanīya

Cattāro sammappadhānā—

idha bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Kathañca bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

“Chandaṁ janetī”ti.

Tattha katamo chando?

Yo chando chandikatā kattukamyatā kusalo dhammacchando—

ayaṁ vuccati “chando”.

Imaṁ chandaṁ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti.

Tena vuccati “chandaṁ janetī”ti.

“Vāyamatī”ti.

Tattha katamo vāyāmo?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “vāyāmo”.

Iminā vāyāmena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato.

Tena vuccati “vāyamatī”ti.

“Vīriyaṁ ārabhatī”ti.

Tattha katamaṁ vīriyaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “vīriyaṁ”.

Imaṁ vīriyaṁ ārabhati samārabhati āsevati bhāveti bahulīkaroti.

Tena vuccati “vīriyaṁ ārabhatī”ti.

“Cittaṁ paggaṇhātī”ti.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Imaṁ cittaṁ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti.

Tena vuccati “cittaṁ paggaṇhātī”ti.

“Padahatī”ti.

Tattha katamaṁ sammappadhānaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “sammappadhānaṁ”.

Avasesā dhammā sammappadhānasampayuttā.

Kathañca bhikkhu uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

“Chandaṁ janetī”ti …pe…

“vāyamatī”ti …pe…

“vīriyaṁ ārabhatī”ti …pe…

“cittaṁ paggaṇhātī”ti …pe…

“padahatī”ti.

Tattha katamaṁ sammappadhānaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “sammappadhānaṁ”.

Avasesā dhammā sammappadhānasampayuttā.

Kathañca bhikkhu anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

“Chandaṁ janetī”ti …pe…

“vāyamatī”ti …pe…

“vīriyaṁ ārabhatī”ti …pe…

“cittaṁ paggaṇhātī”ti …pe…

“padahatī”ti.

Tattha katamaṁ sammappadhānaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “sammappadhānaṁ”.

Avasesā dhammā sammappadhānasampayuttā.

Kathañca bhikkhu uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, tasmiṁ samaye uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

“Ṭhitiyā”ti.

Yā ṭhiti so asammoso, yo asammoso so bhiyyobhāvo, yo bhiyyobhāvo taṁ vepullaṁ, yaṁ vepullaṁ sā bhāvanā, yā bhāvanā sā pāripūrī.

“Chandaṁ janetī”ti.

Tattha katamo chando?

Yo chando chandikatā kattukamyatā kusalo dhammacchando—

ayaṁ vuccati “chando”.

Imaṁ chandaṁ janeti sañjaneti uṭṭhapeti samuṭṭhapeti nibbatteti abhinibbatteti.

Tena vuccati “chandaṁ janetī”ti.

“Vāyamatī”ti.

Tattha katamo vāyāmo?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

ayaṁ vuccati “vāyāmo”.

Iminā vāyāmena upeto hoti …pe… samannāgato.

Tena vuccati “vāyamatī”ti.

“Vīriyaṁ ārabhatī”ti.

Tattha katamaṁ vīriyaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “vīriyaṁ”.

Imaṁ vīriyaṁ ārabhati samārabhati āsevati bhāveti bahulīkaroti.

Tena vuccati “vīriyaṁ ārabhatī”ti.

“Cittaṁ paggaṇhātī”ti.

Tattha katamaṁ cittaṁ?

Yaṁ cittaṁ mano mānasaṁ …pe… tajjāmanoviññāṇadhātu—

idaṁ vuccati “cittaṁ”.

Imaṁ cittaṁ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti.

Tena vuccati “cittaṁ paggaṇhātī”ti.

“Padahatī”ti.

Tattha katamaṁ sammappadhānaṁ?

Yo cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “sammappadhānaṁ”.

Avasesā dhammā sammappadhānasampayuttā.

Tattha katamaṁ sammappadhānaṁ?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti niyyānikaṁ apacayagāmiṁ diṭṭhigatānaṁ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi …pe… paṭhamaṁ jhānaṁ upasampajja viharati dukkhapaṭipadaṁ dandhābhiññaṁ, yo tasmiṁ samaye cetasiko vīriyārambho …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṁ maggapariyāpannaṁ—

idaṁ vuccati “sammappadhānaṁ”.

Avasesā dhammā sammappadhānasampayuttā.

Abhidhammabhājanīyaṁ.

3. Pañhāpucchaka

Cattāro sammappadhānā—

idha bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati, uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya …pe…

anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya …pe…

uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.

Catunnaṁ sammappadhānānaṁ kati kusalā, kati akusalā, kati abyākatā …pe… kati saraṇā, kati araṇā?

3.1. Tika

Kusalāyeva.

Siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā.

Vipākadhammadhammā.

Anupādinnaanupādāniyā.

Asaṅkiliṭṭhaasaṅkilesikā.

Siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.

Siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā.

Neva dassanena na bhāvanāya pahātabbā.

Neva dassanena na bhāvanāya pahātabbahetukā.

Apacayagāmino.

Sekkhā.

Appamāṇā.

Appamāṇārammaṇā.

Paṇītā.

Sammattaniyatā.

Na maggārammaṇā, maggahetukā, siyā maggādhipatino, siyā na vattabbā “maggādhipatino”ti.

Siyā uppannā, siyā anuppannā, na vattabbā “uppādino”ti.

Siyā atītā, siyā anāgatā, siyā paccuppannā.

Na vattabbā “atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.

Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.

Bahiddhārammaṇā.

Anidassanaappaṭighā.

3.2. 3.2 Duka

3.2.1. Hetugocchaka

Na hetū.

Sahetukā.

Hetusampayuttā.

Na vattabbā hetū ceva sahetukā cāti, sahetukā ceva na ca hetū.

Na vattabbā hetū ceva hetusampayuttā cāti, hetusampayuttā ceva na ca hetū.

Na hetū sahetukā.

3.2.2. Cūḷantaraduka

Sappaccayā.

Saṅkhatā.

Anidassanā.

Appaṭighā.

Arūpā.

Lokuttarā.

Kenaci viññeyyā, kenaci na viññeyyā.

3.2.3. Āsavagocchaka

No āsavā.

Anāsavā.

Āsavavippayuttā.

Na vattabbā āsavā ceva sāsavā cātipi, sāsavā ceva no ca āsavātipi.

Na vattabbā “āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi.

Āsavavippayuttā.

Anāsavā.

8.3.2.4. Saṁyojanagocchakādi

No saṁyojanā …pe…

no ganthā …pe…

no oghā …pe…

no yogā …pe…

no nīvaraṇā …pe…

no parāmāsā …pe…

sārammaṇā.

No cittā.

Cetasikā.

Cittasampayuttā.

Cittasaṁsaṭṭhā.

Cittasamuṭṭhānā.

Cittasahabhuno.

Cittānuparivattino.

Cittasaṁsaṭṭhasamuṭṭhānā.

Cittasaṁsaṭṭhasamuṭṭhānasahabhuno.

Cittasaṁsaṭṭhasamuṭṭhānānuparivattino.

Bāhirā.

No upādā.

Anupādinnā.

8.3.2.11. Upādānagocchakādi

No upādānā …pe…

no kilesā …pe…

na dassanena pahātabbā.

Na bhāvanāya pahātabbā.

Na dassanena pahātabbahetukā.

Na bhāvanāya pahātabbahetukā.

Siyā savitakkā, siyā avitakkā.

Siyā savicārā, siyā avicārā.

Siyā sappītikā, siyā appītikā.

Siyā pītisahagatā, siyā na pītisahagatā.

Siyā sukhasahagatā, siyā na sukhasahagatā.

Siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Na kāmāvacarā.

Na rūpāvacarā.

Na arūpāvacarā.

Apariyāpannā.

Niyyānikā.

Niyatā.

Anuttarā.

Araṇāti.

Pañhāpucchakaṁ.

Sammappadhānavibhaṅgo niṭṭhito.