sutta » kn » vv » Vimānavatthu

Itthivimāna

Pīṭhavagga

17. Kesakārīvimānavatthu

“Idaṁ vimānaṁ ruciraṁ pabhassaraṁ,

Veḷuriyathambhaṁ satataṁ sunimmitaṁ;

Suvaṇṇarukkhehi samantamotthataṁ,

Ṭhānaṁ mamaṁ kammavipākasambhavaṁ.

Tatrūpapannā purimaccharā imā,

Sataṁ sahassāni sakena kammunā;

Tuvaṁsi ajjhupagatā yasassinī,

Obhāsayaṁ tiṭṭhasi pubbadevatā.

Sasī adhiggayha yathā virocati,

Nakkhattarājāriva tārakāgaṇaṁ;

Tatheva tvaṁ accharāsaṅgaṇaṁ imaṁ,

Daddallamānā yasasā virocasi.

Kuto nu āgamma anomadassane,

Upapannā tvaṁ bhavanaṁ mamaṁ idaṁ;

Brahmaṁva devā tidasā sahindakā,

Sabbe na tappāmase dassanena tan”ti.

“Yametaṁ sakka anupucchase mamaṁ,

‘Kuto cutā tvaṁ idha āgatā’ti;

Bārāṇasī nāma puratthi kāsinaṁ,

Tattha ahosiṁ pure kesakārikā.

Buddhe ca dhamme ca pasannamānasā,

Saṅghe ca ekantagatā asaṁsayā;

Akhaṇḍasikkhāpadā āgatapphalā,

Sambodhidhamme niyatā anāmayā”ti.

“Tantyābhinandāmase svāgatañca te,

Dhammena ca tvaṁ yasasā virocasi;

Buddhe ca dhamme ca pasannamānase,

Saṅghe ca ekantagate asaṁsaye;

Akhaṇḍasikkhāpade āgatapphale,

Sambodhidhamme niyate anāmaye”ti.

Kesakārīvimānaṁ sattarasamaṁ.

Tassuddānaṁ

Pañca pīṭhā tayo nāvā,

dīpatiladakkhiṇā dve;

Pati dve suṇisā uttarā,

sirimā kesakārikā;

Vaggo tena pavuccatīti.

Itthivimāne paṭhamo vaggo.