sutta » kn » vv » Vimānavatthu

Itthivimāna

Cittalatāvagga

7. Uposathāvimānavatthu

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

…pe…

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

Sā devatā attamanā,

…pe…

yassa kammassidaṁ phalaṁ.

“Uposathāti maṁ aññaṁsu,

sāketāyaṁ upāsikā;

Saddhā sīlena sampannā,

saṁvibhāgaratā sadā.

Acchādanañca bhattañca,

senāsanaṁ padīpiyaṁ;

Adāsiṁ ujubhūtesu,

vippasannena cetasā.

Cātuddasiṁ pañcadasiṁ,

yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

aṭṭhaṅgasusamāgataṁ.

Uposathaṁ upavasissaṁ,

sadā sīlesu saṁvutā;

Saññamā saṁvibhāgā ca,

vimānaṁ āvasāmahaṁ.

Pāṇātipātā viratā,

musāvādā ca saññatā;

Theyyā ca aticārā ca,

majjapānā ca ārakā.

Pañcasikkhāpade ratā,

ariyasaccāna kovidā;

Upāsikā cakkhumato,

gotamassa yasassino.

Tena metādiso vaṇṇo,

…pe…

Vaṇṇo ca me sabbadisā pabhāsatī”ti.

“Abhikkhaṇaṁ nandanaṁ sutvā,

Chando me udapajjatha;

Tattha cittaṁ paṇidhāya,

Upapannāmhi nandanaṁ.

Nākāsiṁ satthu vacanaṁ,

buddhassādiccabandhuno;

Hīne cittaṁ paṇidhāya,

sāmhi pacchānutāpinī”ti.

“Kīva ciraṁ vimānamhi,

idha vacchasuposathe;

Devate pucchitācikkha,

yadi jānāsi āyuno”ti.

“Saṭṭhi vassasahassāni,

tisso ca vassakoṭiyo;

Idha ṭhatvā mahāmuni,

ito cutā gamissāmi;

Manussānaṁ sahabyatan”ti.

“Mā tvaṁ uposathe bhāyi,

sambuddhenāsi byākatā;

Sotāpannā visesayi,

pahīnā tava duggatī”ti.

Uposathāvimānaṁ sattamaṁ.