sutta » kn » vv » Vimānavatthu

Itthivimāna

Pāricchattakavagga

6. Daddallavimānavatthu

“Daddallamānā vaṇṇena,

yasasā ca yasassinī;

Sabbe deve tāvatiṁse,

vaṇṇena atirocasi.

Dassanaṁ nābhijānāmi,

idaṁ paṭhamadassanaṁ;

Kasmā kāyā nu āgamma,

nāmena bhāsase maman”ti.

“Ahaṁ bhadde subhaddāsiṁ,

pubbe mānusake bhave;

Sahabhariyā ca te āsiṁ,

bhaginī ca kaniṭṭhikā.

Sā ahaṁ kāyassa bhedā,

vippamuttā tato cutā;

Nimmānaratīnaṁ devānaṁ,

upapannā sahabyatan”ti.

“Pahūtakatakalyāṇā,

te deve yanti pāṇino;

Yesaṁ tvaṁ kittayissasi,

subhadde jātimattano.

Atha tvaṁ kena vaṇṇena,

kena vā anusāsitā;

Kīdiseneva dānena,

subbatena yasassinī.

Yasaṁ etādisaṁ pattā,

visesaṁ vipulamajjhagā;

Devate pucchitācikkha,

kissa kammassidaṁ phalan”ti.

“Aṭṭheva piṇḍapātāni,

yaṁ dānaṁ adadaṁ pure;

Dakkhiṇeyyassa saṅghassa,

pasannā sehi pāṇibhi.

Tena metādiso vaṇṇo,

…pe…

vaṇṇo ca me sabbadisā pabhāsatī”ti.

“Ahaṁ tayā bahutare bhikkhū,

Saññate brahmacārayo;

Tappesiṁ annapānena,

Pasannā sehi pāṇibhi.

Tayā bahutaraṁ datvā,

hīnakāyūpagā ahaṁ;

Kathaṁ tvaṁ appataraṁ datvā,

visesaṁ vipulamajjhagā;

Devate pucchitācikkha,

kissa kammassidaṁ phalan”ti.

“Manobhāvanīyo bhikkhu,

sandiṭṭho me pure ahu;

Tāhaṁ bhattena nimantesiṁ,

revataṁ attanaṭṭhamaṁ.

So me atthapurekkhāro,

anukampāya revato;

Saṅghe dehīti maṁvoca,

tassāhaṁ vacanaṁ kariṁ.

Sā dakkhiṇā saṅghagatā,

appameyye patiṭṭhitā;

Puggalesu tayā dinnaṁ,

na taṁ tava mahapphalan”ti.

“Idānevāhaṁ jānāmi,

saṅghe dinnaṁ mahapphalaṁ;

Sāhaṁ gantvā manussattaṁ,

vadaññū vītamaccharā;

Saṅghe dānāni dassāmi,

appamattā punappunan”ti.

“Kā esā devatā bhadde,

tayā mantayate saha;

Sabbe deve tāvatiṁse,

vaṇṇena atirocatī”ti.

“Manussabhūtā devinda,

pubbe mānusake bhave;

Sahabhariyā ca me āsi,

bhaginī ca kaniṭṭhikā;

Saṅghe dānāni datvāna,

katapuññā virocatī”ti.

“Dhammena pubbe bhaginī,

tayā bhadde virocati;

Yaṁ saṅghamhi appameyye,

patiṭṭhāpesi dakkhiṇaṁ”.

“Pucchito hi mayā buddho,

gijjhakūṭamhi pabbate;

Vipākaṁ saṁvibhāgassa,

yattha dinnaṁ mahapphalaṁ.

Yajamānānaṁ manussānaṁ,

puññapekkhāna pāṇinaṁ;

Karotaṁ opadhikaṁ puññaṁ,

yattha dinnaṁ mahapphalaṁ.

Taṁ me buddho viyākāsi,

jānaṁ kammaphalaṁ sakaṁ;

Vipākaṁ saṁvibhāgassa,

yattha dinnaṁ mahapphalaṁ.

Cattāro ca paṭipannā,

cattāro ca phale ṭhitā;

Esa saṅgho ujubhūto,

paññāsīlasamāhito.

Yajamānānaṁ manussānaṁ,

puññapekkhāna pāṇinaṁ;

Karotaṁ opadhikaṁ puññaṁ,

saṅghe dinnaṁ mahapphalaṁ.

Eso hi saṅgho vipulo mahaggato,

Esappameyyo udadhīva sāgaro;

Ete hi seṭṭhā naravīrasāvakā,

Pabhaṅkarā dhammamudīrayanti.

Tesaṁ sudinnaṁ suhutaṁ suyiṭṭhaṁ,

Ye saṅghamuddissa dadanti dānaṁ;

Sā dakkhiṇā saṅghagatā patiṭṭhitā,

Mahapphalā lokavidūna vaṇṇitā.

Etādisaṁ yaññamanussarantā,

Ye vedajātā vicaranti loke;

Vineyya maccheramalaṁ samūlaṁ,

Aninditā saggamupenti ṭhānan”ti.

Daddallavimānaṁ chaṭṭhaṁ.