sutta » kn » vv » Vimānavatthu

Purisavimāna

Mahārathavagga

10. Paṭhamanāgavimānavatthu

“Susukkakhandhaṁ abhiruyha nāgaṁ,

Akācinaṁ dantiṁ baliṁ mahājavaṁ;

Abhiruyha gajavaraṁ sukappitaṁ,

Idhāgamā vehāyasaṁ antalikkhe.

Nāgassa dantesu duvesu nimmitā,

Acchodakā paduminiyo suphullā;

Padumesu ca tūriyagaṇā pavajjare,

Imā ca naccanti manoharāyo.

Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

So devaputto attamano,

moggallānena pucchito;

Pañhaṁ puṭṭho viyākāsi,

yassa kammassidaṁ phalaṁ.

“Aṭṭheva muttapupphāni,

kassapassa mahesino;

Thūpasmiṁ abhiropesiṁ,

pasanno sehi pāṇibhi.

Tena metādiso vaṇṇo,

…pe…

vaṇṇo ca me sabbadisā pabhāsatī”ti.

Paṭhamanāgavimānaṁ dasamaṁ.