abhidhamma » ya » ya10 » 10 Indriyayamaka

10.3 Pariññāvāra

10.3.5. Paccuppannānāgatavāra

10.3.5.1. Anuloma

Yo cakkhundriyaṁ parijānāti so domanassindriyaṁ pajahissatīti? No.

Yo vā pana domanassindriyaṁ pajahissati so cakkhundriyaṁ parijānātīti? No.

Yo cakkhundriyaṁ parijānāti so anaññātaññassāmītindriyaṁ bhāvessatīti? No.

Yo vā pana anaññātaññassāmītindriyaṁ bhāvessati so cakkhundriyaṁ parijānātīti? No.

Yo cakkhundriyaṁ parijānāti so aññindriyaṁ bhāvessatīti? No.

Yo vā pana aññindriyaṁ bhāvessati so cakkhundriyaṁ parijānātīti? No.

Yo cakkhundriyaṁ parijānāti so aññātāvindriyaṁ sacchikarissatīti? Āmantā.

Yo vā pana aññātāvindriyaṁ sacchikarissati so cakkhundriyaṁ parijānātīti?

Satta puggalā aññātāvindriyaṁ sacchikarissanti, no ca cakkhundriyaṁ parijānanti. Aggamaggasamaṅgī aññātāvindriyañca sacchikarissati cakkhundriyañca parijānāti. (Cakkhundriyamūlakaṁ.)

Yo domanassindriyaṁ pajahati so anaññātaññassāmītindriyaṁ bhāvessatīti? No.

Yo vā pana anaññātaññassāmītindriyaṁ bhāvessati so domanassindriyaṁ pajahatīti? No.

Yo domanassindriyaṁ pajahati so aññindriyaṁ bhāvessatīti? Āmantā.

Yo vā pana aññindriyaṁ bhāvessati so domanassindriyaṁ pajahatīti?

Cha puggalā aññindriyaṁ bhāvessanti, no ca domanassindriyaṁ pajahanti anāgāmimaggasamaṅgī aññindriyañca bhāvessati, domanassindriyañca pajahati.

Yo domanassindriyaṁ pajahati so aññātāvindriyaṁ sacchikarissatīti? Āmantā.

Yo vā pana aññātāvindriyaṁ sacchikarissati so domanassindriyaṁ pajahatīti?

Satta puggalā aññātāvindriyaṁ sacchikarissanti, no ca domanassindriyaṁ pajahanti. Anāgāmimaggasamaṅgī aññātāvindriyañca sacchikarissati domanassindriyañca pajahati. (Domanassindriyamūlakaṁ.)

Yo anaññātaññassāmītindriyaṁ bhāveti so aññindriyaṁ bhāvessatīti? Āmantā.

Yo vā pana aññindriyaṁ bhāvessati so anaññātaññassāmītindriyaṁ bhāvetīti?

Cha puggalā aññindriyaṁ bhāvessanti, no ca anaññātaññassāmītindriyaṁ bhāventi. Aṭṭhamako aññindriyañca bhāvessati anaññātaññassāmītindriyañca bhāveti.

Yo anaññātaññassāmītindriyaṁ bhāveti so aññātāvindriyaṁ sacchikarissatīti? Āmantā.

Yo vā pana aññātāvindriyaṁ sacchikarissati so anaññātaññassāmītindriyaṁ bhāvetīti?

Satta puggalā aññātāvindriyaṁ sacchikarissanti, no ca anaññātaññassāmītindriyaṁ bhāventi. Aṭṭhamako aññātāvindriyañca sacchikarissati anaññātaññassāmītindriyañca bhāveti. (Anaññātaññassāmītindriyamūlakaṁ.)

Yo aññindriyaṁ bhāveti so aññātāvindriyaṁ sacchikarissatīti? Āmantā.

Yo vā pana aññātāvindriyaṁ sacchikarissati so aññindriyaṁ bhāvetīti?

Pañca puggalā aññātāvindriyaṁ sacchikarissanti, no ca aññindriyaṁ bhāventi. Tayo maggasamaṅgino aññātāvindriyañca sacchikarissanti aññindriyañca bhāventi. (Aññindriyamūlakaṁ.)

10.3.5.2. Paccanīka

Yo cakkhundriyaṁ na parijānāti so domanassindriyaṁ nappajahissatīti?

Pañca puggalā cakkhundriyaṁ na parijānanti, no ca domanassindriyaṁ nappajahissanti. Cattāro puggalā cakkhundriyañca na parijānanti domanassindriyañca nappajahissanti.

Yo vā pana domanassindriyaṁ nappajahissati so cakkhundriyaṁ na parijānātīti?

Aggamaggasamaṅgī domanassindriyaṁ nappajahissati, no ca cakkhundriyaṁ na parijānāti. Cattāro puggalā domanassindriyañca nappajahissanti cakkhundriyañca na parijānanti.

Yo cakkhundriyaṁ na parijānāti so anaññātaññassāmītindriyaṁ na bhāvessatīti?

Ye puthujjanā maggaṁ paṭilabhissanti te cakkhundriyaṁ na parijānanti, no ca anaññātaññassāmītindriyaṁ na bhāvessanti. Aṭṭha puggalā cakkhundriyañca na parijānanti anaññātaññassāmītindriyañca na bhāvessanti.

Yo vā pana anaññātaññassāmītindriyaṁ na bhāvessati so cakkhundriyaṁ na parijānātīti?

Aggamaggasamaṅgī anaññātaññassāmītindriyaṁ na bhāvessati, no ca cakkhundriyaṁ na parijānāti. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti cakkhundriyañca na parijānanti.

Yo cakkhundriyaṁ na parijānāti so aññindriyaṁ na bhāvessatīti?

Satta puggalā cakkhundriyaṁ na parijānanti, no ca aññindriyaṁ na bhāvessanti. Dve puggalā cakkhundriyañca na parijānanti aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṁ na bhāvessati so cakkhundriyaṁ na parijānātīti?

Aggamaggasamaṅgī aññindriyaṁ na bhāvessati, no ca cakkhundriyaṁ na parijānāti. Dve puggalā aññindriyañca na bhāvessanti cakkhundriyañca na parijānanti.

Yo cakkhundriyaṁ na parijānāti so aññātāvindriyaṁ na sacchikarissatīti?

Satta puggalā cakkhundriyaṁ na parijānanti, no ca aññātāvindriyaṁ na sacchikarissanti. Dve puggalā cakkhundriyañca na parijānanti aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṁ na sacchikarissati so cakkhundriyaṁ na parijānātīti? Āmantā. (Cakkhundriyamūlakaṁ.)

Yo domanassindriyaṁ nappajahati so anaññātaññassāmītindriyaṁ na bhāvessatīti?

Ye puthujjanā maggaṁ paṭilabhissanti te domanassindriyaṁ nappajahanti, no ca anaññātaññassāmītindriyaṁ na bhāvessanti. Aṭṭha puggalā domanassindriyañca nappajahanti anaññātaññassāmītindriyañca na bhāvessanti.

Yo vā pana anaññātaññassāmītindriyaṁ na bhāvessati so domanassindriyaṁ nappajahatīti?

Anāgāmimaggasamaṅgī anaññātaññassāmītindriyaṁ na bhāvessati, no ca domanassindriyaṁ nappajahati. Aṭṭha puggalā anaññātaññassāmītindriyañca na bhāvessanti domanassindriyañca nappajahanti.

Yo domanassindriyaṁ nappajahati so aññindriyaṁ na bhāvessatīti?

Cha puggalā domanassindriyaṁ nappajahanti, no ca aññindriyaṁ na bhāvessanti. Tayo puggalā domanassindriyañca nappajahanti aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṁ na bhāvessati so domanassindriyaṁ nappajahatīti? Āmantā.

Yo domanassindriyaṁ nappajahati so aññātāvindriyaṁ na sacchikarissatīti?

Satta puggalā domanassindriyaṁ nappajahanti, no ca aññātāvindriyaṁ na sacchikarissanti. Dve puggalā domanassindriyañca nappajahanti aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṁ na sacchikarissati so domanassindriyaṁ nappajahatīti? Āmantā. (Domanassindriyamūlakaṁ.)

Yo anaññātaññassāmītindriyaṁ na bhāveti so aññindriyaṁ na bhāvessatīti?

Cha puggalā anaññātaññassāmītindriyaṁ na bhāventi, no ca aññindriyaṁ na bhāvessanti. Tayo puggalā anaññātaññassāmītindriyañca na bhāventi aññindriyañca na bhāvessanti.

Yo vā pana aññindriyaṁ na bhāvessati so anaññātaññassāmītindriyaṁ na bhāvetīti? Āmantā.

Yo anaññātaññassāmītindriyaṁ na bhāveti so aññātāvindriyaṁ na sacchikarissatīti?

Satta puggalā anaññātaññassāmītindriyaṁ na bhāventi, no ca aññātāvindriyaṁ na sacchikarissanti. Dve puggalā anaññātaññassāmītindriyañca na bhāventi aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṁ na sacchikarissati so anaññātaññassāmītindriyaṁ na bhāvetīti? Āmantā. (Anaññātaññassāmītindriyamūlakaṁ.)

Yo aññindriyaṁ na bhāveti so aññātāvindriyaṁ na sacchikarissatīti?

Pañca puggalā aññindriyaṁ na bhāventi, no ca aññātāvindriyaṁ na sacchikarissanti. Dve puggalā aññindriyañca na bhāventi aññātāvindriyañca na sacchikarissanti.

Yo vā pana aññātāvindriyaṁ na sacchikarissati so aññindriyaṁ na bhāvetīti? Āmantā. (Aññindriyamūlakaṁ.)