Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 33.6ā€“10 Linked Discourses 33.6ā€“10

1. Vacchagottavagga 1. With Vacchagotta

RÅ«paadassanādisuttapaƱcaka Five Discourses on Not Seeing Form, Etc.

Sāvatthinidānaį¹. At SāvatthÄ«.

Ekamantaį¹ nisinno kho vacchagotto paribbājako bhagavantaį¹ etadavoca: Then the wanderer Vacchagotta said to the Buddha:

ā€œko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diį¹­į¹­higatāni loke uppajjantiā€”ā€œWhat is the cause, worthy Gotama, what is the reason why these various misconceptions arise in the world? ā€¦ā€

sassato lokoti vā, asassato lokoti vā ā€¦peā€¦

neva hoti na na hoti tathāgato paraį¹ maraį¹‡Äti vāā€ti?

ā€œRÅ«pe kho, vaccha, adassanā ā€¦peā€¦ ā€œVaccha, it is because of not seeing form ā€¦ā€

rÅ«panirodhagāminiyā paį¹­ipadāya adassanā ā€¦peā€¦

vedanāya ā€¦ ā€œā€¦ feeling ā€¦ā€

saƱƱāya ā€¦ ā€œā€¦ perception ā€¦ā€

saį¹…khāresu kho, vaccha, adassanā ā€¦peā€¦ ā€œā€¦ choices ā€¦ā€

viƱƱāį¹‡e kho, vaccha, adassanā ā€¦peā€¦ viƱƱāį¹‡anirodhagāminiyā paį¹­ipadāya adassanā ā€¦peā€¦. ā€œā€¦ consciousness, its origin, its cessation, and the practice that leads to its cessation ā€¦ā€

Dasamaį¹.
PreviousNext