Other Translations: Deutsch
From:
Saį¹yutta NikÄya 33.6ā10 Linked Discourses 33.6ā10
1. Vacchagottavagga 1. With Vacchagotta
RÅ«paadassanÄdisuttapaƱcaka Five Discourses on Not Seeing Form, Etc.
SÄvatthinidÄnaį¹. At SÄvatthÄ«.
Ekamantaį¹ nisinno kho vacchagotto paribbÄjako bhagavantaį¹ etadavoca: Then the wanderer Vacchagotta said to the Buddha:
āko nu kho, bho gotama, hetu, ko paccayo, yÄnimÄni anekavihitÄni diį¹į¹higatÄni loke uppajjantiāāWhat is the cause, worthy Gotama, what is the reason why these various misconceptions arise in the world? ā¦ā
sassato lokoti vÄ, asassato lokoti vÄ ā¦peā¦
neva hoti na na hoti tathÄgato paraį¹ maraį¹Äti vÄāti?
āRÅ«pe kho, vaccha, adassanÄ ā¦peā¦ āVaccha, it is because of not seeing form ā¦ā
rÅ«panirodhagÄminiyÄ paį¹ipadÄya adassanÄ ā¦peā¦
vedanÄya ā¦ āā¦ feeling ā¦ā
saƱƱÄya ā¦ āā¦ perception ā¦ā
saį¹
khÄresu kho, vaccha, adassanÄ ā¦peā¦ āā¦ choices ā¦ā
viƱƱÄį¹e kho, vaccha, adassanÄ ā¦peā¦ viƱƱÄį¹anirodhagÄminiyÄ paį¹ipadÄya adassanÄ ā¦peā¦. āā¦ consciousness, its origin, its cessation, and the practice that leads to its cessation ā¦ā
Dasamaį¹.