Other Translations: Deutsch , English
From:
Theragāthā 3.16 Стихи старших монахов 3.16
Tikanipāta Три строфы
Paṭhamavagga Глава первая
Vimalattheragāthā Вимала Тхера
“Pāpamitte vivajjetvā, Друзей дурных избегая,
bhajeyyuttamapuggalaṁ; Общайся только с лучшими людьми;
Ovāde cassa tiṭṭheyya, Советам их с почтением внимай,
patthento acalaṁ sukhaṁ. Что помогают счастья вечного достичь.
Parittaṁ dārumāruyha, Под ветхим парусом в волнах морских потонешь,
yathā sīde mahaṇṇave; А с нерадивым дружбу заведя,
Evaṁ kusītamāgamma, Потонешь в лености,
sādhujīvīpi sīdati; Пусть даже сам и добродетелен.
Tasmā taṁ parivajjeyya,
kusītaṁ hīnavīriyaṁ.
Pavivittehi ariyehi, Ищи себе благого друга,
pahitattehi jhāyibhi; Кто знает в созерцанье толк;
Niccaṁ āraddhavīriyehi, Кто мудр, осознан, благороден,
paṇḍitehi sahāvase”ti. Усерден в Дхамме и от мира отрешён.
… Vimalo thero …
Tikanipāto niṭṭhito.
Tatruddānaṁ
Aṅgaṇiko bhāradvājo,
paccayo bākulo isi;
Dhaniyo mātaṅgaputto,
sobhito vāraṇo isi.
Vassiko ca yasojo ca,
sāṭimattiyupāli ca;
Uttarapālo abhibhūto,
gotamo hāritopi ca.
Thero tikanipātamhi,
nibbāne vimalo kato;
Aṭṭhatālīsa gāthāyo,
therā soḷasa kittitāti.