Other Translations: Deutsch , English

From:

PreviousNext

Theragāthā 3.16 Стихи старших монахов 3.16

Tikanipāta Три строфы

Paṭhamavagga Глава первая

Vimalattheragāthā Вимала Тхера

“Pāpamitte vivajjetvā, Друзей дурных избегая,

bhajeyyuttamapuggalaṁ; Общайся только с лучшими людьми;

Ovāde cassa tiṭṭheyya, Советам их с почтением внимай,

patthento acalaṁ sukhaṁ. Что помогают счастья вечного достичь.

Parittaṁ dārumāruyha, Под ветхим парусом в волнах морских потонешь,

yathā sīde mahaṇṇave; А с нерадивым дружбу заведя,

Evaṁ kusītamāgamma, Потонешь в лености,

sādhujīvīpi sīdati; Пусть даже сам и добродетелен.

Tasmā taṁ parivajjeyya,

kusītaṁ hīnavīriyaṁ.

Pavivittehi ariyehi, Ищи себе благого друга,

pahitattehi jhāyibhi; Кто знает в созерцанье толк;

Niccaṁ āraddhavīriyehi, Кто мудр, осознан, благороден,

paṇḍitehi sahāvase”ti. Усерден в Дхамме и от мира отрешён.

… Vimalo thero …

Tikanipāto niṭṭhito.

Tatruddānaṁ

Aṅgaṇiko bhāradvājo,

paccayo bākulo isi;

Dhaniyo mātaṅgaputto,

sobhito vāraṇo isi.

Vassiko ca yasojo ca,

sāṭimattiyupāli ca;

Uttarapālo abhibhūto,

gotamo hāritopi ca.

Thero tikanipātamhi,

nibbāne vimalo kato;

Aṭṭhatālīsa gāthāyo,

therā soḷasa kittitāti.
PreviousNext