Other Translations: Deutsch , Français , 日本語
From:
Aṅguttara Nikāya 1 Numbered Discourses 1
20. Sattamavagga Chapter Seven
“Etadaggaṁ, bhikkhave, mama sāvikānaṁ upāsikānaṁ paṭhamaṁ saraṇaṁ gacchantīnaṁ yadidaṁ sujātā seniyadhītā. “The foremost of my laywomen in first going for refuge is Sujātā the general’s daughter.
… Dāyikānaṁ yadidaṁ visākhā migāramātā. … as a donor is Visākhā, Migāra’s mother.
… Bahussutānaṁ yadidaṁ khujjuttarā. … who are very learned is Khujjuttarā.
… Mettāvihārīnaṁ yadidaṁ sāmāvatī. … who dwell in love is Sāmāvatī.
… Jhāyīnaṁ yadidaṁ uttarānandamātā. … who practice absorption is Uttarānanda’s mother.
… Paṇītadāyikānaṁ yadidaṁ suppavāsā koliyadhītā. … who give fine things is Suppavāsā the Koliyan.
… Gilānupaṭṭhākīnaṁ yadidaṁ suppiyā upāsikā. … who care for the sick is the laywoman Suppiyā.
… Aveccappasannānaṁ yadidaṁ kātiyānī. … who have experiential confidence is Kātiyānī.
… Vissāsikānaṁ yadidaṁ nakulamātā gahapatānī. … who are intimate is the householder Nakula’s mother.
… Anussavappasannānaṁ yadidaṁ kāḷī upāsikā kuraragharikā”ti. … whose confidence is based on oral transmission is the laywoman Kāḷī of Kuraraghara.”
vaggo sattamo.
(Etadaggavaggo niṭṭhito.)