Other Translations: Deutsch , English , ગુજરાતી , Polski , ру́сский язы́к
From:
Majjhima Nikāya 5 Budni govori srednje dužine 5
Anaṅgaṇasutta Bez mrlja
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Jednom je Blaženi boravio kraj Sāvatthīja, u Đetinom gaju, u manastiru koji je podigao Anāthapiṇḍika.
Tatra kho āyasmā sāriputto bhikkhū āmantesi: I tu poštovani Sāriputta reče monasima:
“āvuso bhikkhave”ti. „Prijatelji monasi.”
“Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. „Prijatelju,” odgovoriše monasi.
Āyasmā sāriputto etadavoca: A poštovani Sāriputa ovako nastavi:
“Cattārome, āvuso, puggalā santo saṁvijjamānā lokasmiṁ. „Prijatelji, na ovome svetu postoje četiri vrste ljudi.
Katame cattāro? Koje četiri?
Idhāvuso, ekacco puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti. Postoji čovek sa mrljama koji ne razume onako kako zaista jeste: ’U meni postoje mrlje.’
Idha panāvuso, ekacco puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti. Postoji čovek sa mrljama koji razume onako kako zaista jeste: ’U meni postoje mrlje.’
Idhāvuso, ekacco puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti. Postoji čovek bez mrlja koji ne razume onako kako zaista jeste: ’U meni ne postoje mrlje.’
Idha panāvuso, ekacco puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti. Postoji čovek bez mrlja koji razume onako kako zaista jeste: ’U meni ne postoje mrlje.’
Tatrāvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁyeva sataṁ hīnapuriso akkhāyati. Otuda se među ovim dvema osobama sa mrljama, čovek sa mrljama koji ne razume onako kako zaista jeste: ’U meni postoje mrlje’, naziva inferiornim.
Tatrāvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁyeva sataṁ seṭṭhapuriso akkhāyati. Otuda se među ovim dvema osobama sa mrljama, čovek sa mrljama koji razume onako kako zaista jeste: ’U meni postoje mrlje’, naziva superiornim.
Tatrāvuso, yvāyaṁ puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁyeva sataṁ hīnapuriso akkhāyati. Otuda se među dvema osobama bez mrlja, čovek bez mrlja koji ne razume onako kako zaista jeste: ’U meni ne postoje mrlje’, naziva inferiornim.
Tatrāvuso, yvāyaṁ puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, ayaṁ imesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁyeva sataṁ seṭṭhapuriso akkhāyatī”ti. Otuda se među dvema osobama bez mrlja, čovek bez mrlja koji razume onako kako zaista jeste: ’U meni ne postoje mrlje’, naziva superiornim.”
Evaṁ vutte, āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca: Kad ovo bi rečeno, poštovani Mahā Moggallāna upita poštovanog Sāriputtu:
“Ko nu kho, āvuso sāriputta, hetu ko paccayo yenimesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁyeva sataṁ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati? „Prijatelju Sāriputta, šta je uzrok, šta je razlog što se među ta dva čoveka sa mrljama jedan naziva inferiornim, a drugi superiornim?
Ko panāvuso sāriputta, hetu ko paccayo yenimesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁyeva sataṁ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatī”ti? Šta je uzrok, šta je razlog što se od ta dva čoveka bez mrlja jedan naziva inferiornim, a drugi superiornim?”
“Tatrāvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ—na chandaṁ janessati na vāyamissati na vīriyaṁ ārabhissati tassaṅgaṇassa pahānāya; „Prijatelju, kada čovek sa mrljama ne razume onako kako zaista jeste: ’U meni postoje mrlje’, može se očekivati da neće biti nadahnut, neće uložiti napor ili probuditi energiju da napusti te mrlje,
so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṁ karissati. te da će umreti sa strašću, mržnjom i obmanutošću, sa mrljama, uprljanog uma.
Seyyathāpi, āvuso, kaṁsapāti ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā. Zamisli bronzanu posudu koja je donesena sa pijace ili iz kovačnice prekrivena prašinom i prljavštinom,
Tamenaṁ sāmikā na ceva paribhuñjeyyuṁ na ca pariyodapeyyuṁ, rajāpathe ca naṁ nikkhipeyyuṁ. a vlasnik je onda niti koristi niti je očisti, već je ostavi u nekom prašnjavom kutku.
Evañhi sā, āvuso, kaṁsapāti aparena samayena saṅkiliṭṭhatarā assa malaggahitā”ti? Hoće li vremenom ta bronzana posuda postati još prašnjavija i prljavija?”
“Evamāvuso”ti. „Hoće, prijatelju.”
“Evameva kho, āvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ—na chandaṁ janessati na vāyamissati na vīriyaṁ ārabhissati tassaṅgaṇassa pahānāya; „Isto tako, prijatelju, kada čovek sa mrljama ne razume onako kako zaista jeste: ’U meni postoje mrlje’, može se očekivati da neće biti nadahnut, neće uložiti napor ili probuditi energiju da napusti te mrlje,
so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṁ karissati. te da će umreti sa strašću, mržnjom i obmanutošću, sa mrljama, uprljanog uma.
Tatrāvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ—chandaṁ janessati vāyamissati vīriyaṁ ārabhissati tassaṅgaṇassa pahānāya; Prijatelju, kada čovek sa mrljama razume onako kako zaista jeste: ’U meni postoje mrlje’, može se očekivati da će biti nadahnut, uložiti napor i probuditi energiju da napusti mrlje,
so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṁ karissati. te da će umreti bez strasti, mržnje i obmanutosti, bez mrlja, neuprljanog uma.
Seyyathāpi, āvuso, kaṁsapāti ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā. Zamisli bronzanu posudu koja je donesena sa pijace ili iz kovačnice prekrivena prašinom i prljavštinom,
Tamenaṁ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naṁ rajāpathe nikkhipeyyuṁ. a vlasnik je onda očisti, ne ostavi je u nekom prašnjavom kutku.
Evañhi sā, āvuso, kaṁsapāti aparena samayena parisuddhatarā assa pariyodātā”ti? Hoće li vremenom ta bronzana posuda biti još čistija i blistavija?”
“Evamāvuso”ti. „Hoće, prijatelju.”
“Evameva kho, āvuso, yvāyaṁ puggalo sāṅgaṇova samāno ‘atthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ—chandaṁ janessati vāyamissati vīriyaṁ ārabhissati tassaṅgaṇassa pahānāya; „Isto tako, prijatelju, kada čovek sa mrljama razume onako kako zaista jeste: ’U meni postoje mrlje’, može se očekivati da će biti nadahnut, uložiti napor ili probuditi energiju da napusti te mrlje,
so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṁ karissati. te da će umreti bez strasti, mržnje i obmanutosti, bez mrlja, neuprljanog uma.
Tatrāvuso, yvāyaṁ puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ—subhanimittaṁ manasi karissati, tassa subhanimittassa manasikārā rāgo cittaṁ anuddhaṁsessati; Prijatelju, kada čovek bez mrlja ne razume onako kako zaista jeste:’U meni ne postoje mrlje’, može se očekivati da će pažnju pokloniti znakulepote, da će time strast preplaviti njegov um,
so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṁ karissati. te da će umreti sa strašću, mržnjom i obmanutošću, sa mrljama, uprljanog uma.
Seyyathāpi, āvuso, kaṁsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā. Zamisli bronzanu posudu koja je donesena sa pijace ili iz kovačnice čista i blistava,
Tamenaṁ sāmikā na ceva paribhuñjeyyuṁ na ca pariyodapeyyuṁ, rajāpathe ca naṁ nikkhipeyyuṁ. a vlasnik je niti koristi niti čisti, već je ostavi u nekom prašnjavom kutku.
Evañhi sā, āvuso, kaṁsapāti aparena samayena saṅkiliṭṭhatarā assa malaggahitā”ti? Hoće li vremenom ta bronzana posuda postati još prašnjavija i prljavija?”
“Evamāvuso”ti. „Hoće, prijatelju.”
“Evameva kho, āvuso, yvāyaṁ puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ nappajānāti, tassetaṁ pāṭikaṅkhaṁ—subhanimittaṁ manasi karissati, tassa subhanimittassa manasikārā rāgo cittaṁ anuddhaṁsessati; „Isto tako, prijatelju, kada čovek bez mrlja ne razume onako kako zaista jeste: ’U meni ne postoje mrlje’, može se očekivati da će pažnju pokloniti znaku lepote, da će time strast preplaviti njegov um,
so sarāgo sadoso samoho sāṅgaṇo saṅkiliṭṭhacitto kālaṁ karissati. te da će umreti sa strašću, mržnjom i obmanutošću, sa mrljama, uprljanog uma.
Tatrāvuso, yvāyaṁ puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ—subhanimittaṁ na manasi karissati, tassa subhanimittassa amanasikārā rāgo cittaṁ nānuddhaṁsessati; Prijatelju, kada čovek bez mrlja razume onako kako zaista jeste: ’U meni ne postoje mrlje’, može se očekivati da neće pažnju pokloniti znaku lepote, da time strast neće preplaviti njegov um,
so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṁ karissati. te da će umreti bez strasti, mržnje i obmanutosti, bez mrlja, neuprljanog uma.
Seyyathāpi, āvuso, kaṁsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā. Zamisli bronzanu posudu koja je donesena sa pijace ili iz kovačnice čista i blistava,
Tamenaṁ sāmikā paribhuñjeyyuñceva pariyodapeyyuñca, na ca naṁ rajāpathe nikkhipeyyuṁ. i vlasnik je koristi i čisti, a ne ostavi je u nekom prašnjavom kutku.
Evañhi sā, āvuso, kaṁsapāti aparena samayena parisuddhatarā assa pariyodātā”ti? Hoće li vremenom ta bronzana posuda biti još čistija i blistavija?”
“Evamāvuso”ti. „Hoće, prijatelju.”
“Evameva kho, āvuso, yvāyaṁ puggalo anaṅgaṇova samāno ‘natthi me ajjhattaṁ aṅgaṇan’ti yathābhūtaṁ pajānāti, tassetaṁ pāṭikaṅkhaṁ—subhanimittaṁ na manasi karissati, tassa subhanimittassa amanasikārā rāgo cittaṁ nānuddhaṁsessati; Isto tako, kada čovek bez mrlja razume onako kako zaista jeste: ’U meni ne postoje mrlje’, može se očekivati da neće pažnju pokloniti znaku lepote, da time strast neće preplaviti njegov um,
so arāgo adoso amoho anaṅgaṇo asaṅkiliṭṭhacitto kālaṁ karissati. te da će umreti bez strasti, mržnje i obmanutosti, bez mrlja, neuprljanog uma.
Ayaṁ kho, āvuso moggallāna, hetu ayaṁ paccayo yenimesaṁ dvinnaṁ puggalānaṁ sāṅgaṇānaṁyeva sataṁ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati. To je uzrok, to je razlog što se od ta dva čoveka sa mrljama jedannaziva inferiornim, a drugi superiornim.
Ayaṁ panāvuso moggallāna, hetu ayaṁ paccayo yenimesaṁ dvinnaṁ puggalānaṁ anaṅgaṇānaṁyeva sataṁ eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatī”ti. To je uzrok, to je razlog što se od ta dva čoveka bez mrlja jedan naziva inferiornim, a drugi superiornim.
“Aṅgaṇaṁ aṅgaṇanti, āvuso, vuccati. „’Mrlja, mrlja’ jeste rečeno, prijatelju,
Kissa nu kho etaṁ, āvuso, adhivacanaṁ yadidaṁ aṅgaṇan”ti? ali šta ta reč ’mrlja’ označava?
“Pāpakānaṁ kho etaṁ, āvuso, akusalānaṁ icchāvacarānaṁ adhivacanaṁ, yadidaṁ aṅgaṇan”ti. ’Mrlja’, prijatelju, označava područja loših, štetnih želja.
“Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: Moguće je da monah ovako poželi:
‘āpattiñca vata āpanno assaṁ, na ca maṁ bhikkhū jāneyyuṁ āpattiṁ āpanno’ti. ’Ako prekršim monaška pravila, neka drugi monasi ne saznaju da sam prekršio pravila.’
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ taṁ bhikkhuṁ bhikkhū jāneyyuṁ: I moguće je da drugi monasi ipak saznaju da je taj monah
‘āpattiṁ āpanno’ti. prekršio pravila.
‘Jānanti maṁ bhikkhū āpattiṁ āpanno’ti—’Ostali monasi znaju da sam prekršio pravila.’
iti so kupito hoti appatīto. razmišlja on ljutit i ogorčen.
Yo ceva kho, āvuso, kopo yo ca appaccayo—Taj bes i ogorčenost
ubhayametaṁ aṅgaṇaṁ. jesu mrlje.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: Moguće je da monah ovako poželi:
‘āpattiñca vata āpanno assaṁ, anuraho maṁ bhikkhū codeyyuṁ, no saṅghamajjhe’ti. ’Ako prekršim monaška pravila, neka me monasi prekore kad smo nasamo, a ne usred sanghe.’
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ taṁ bhikkhuṁ bhikkhū saṅghamajjhe codeyyuṁ, no anuraho. I moguće je da dugi monasi ipak prekore tog monaha usred sanghe, a ne kada su nasamo.
‘Saṅghamajjhe maṁ bhikkhū codenti, no anuraho’ti—’Monasi su me prekoreli usred sanghe, a ne kad smo nasamo.’
iti so kupito hoti appatīto. razmišlja on ljutit i ogorčen.
Yo ceva kho, āvuso, kopo yo ca appaccayo—Taj bes i ogorčenost
ubhayametaṁ aṅgaṇaṁ. jesu mrlje.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: Moguće je da monah ovako poželi:
‘āpattiñca vata āpanno assaṁ, sappaṭipuggalo maṁ codeyya, no appaṭipuggalo’ti. ’Ako prekršim monaška pravila, neka me prekoreva neko ko je meni ravan, a ne onaj ko mi nije ravan.’
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ taṁ bhikkhuṁ appaṭipuggalo codeyya, no sappaṭipuggalo. I moguće je da ga prekoreva neko ko mu nije ravan, a ne onaj ko mu jeste ravan.
‘Appaṭipuggalo maṁ codeti, no sappaṭipuggalo’ti—’Onaj ko mi nije ravan me prekoreva, a ne onaj ko mi jeste ravan,’
iti so kupito hoti appatīto. razmišlja on ljutit i ogorčen.
Yo ceva kho, āvuso, kopo yo ca appaccayo—Taj bes i ogorčenost
ubhayametaṁ aṅgaṇaṁ. jesu mrlje.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: Moguće je da monah ovako poželi:
‘aho vata mameva satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ deseyya, na aññaṁ bhikkhuṁ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ deseyyā’ti. ’Ah, kad bi Učitelj podučio monahe Dhammi tako što bi meni postavio seriju pitanja, a ne nekom drugom monahu!’
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ aññaṁ bhikkhuṁ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ deseyya, na taṁ bhikkhuṁ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ deseyya. I moguće je da Učitelj poduči monahe Dhammi tako što seriju pitanja postavi nekom drugom monahu, a ne njemu.
‘Aññaṁ bhikkhuṁ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ deseti, na maṁ satthā paṭipucchitvā paṭipucchitvā bhikkhūnaṁ dhammaṁ desetī’ti—’Učitelj podučava monahe Dhammi tako što postavlja seriju pitanja nekom drugom monahu, a ne meni,’
iti so kupito hoti appatīto. razmišlja on ljutit i ogorčen.
Yo ceva kho, āvuso, kopo yo ca appaccayo—Taj bes i ogorčenost
ubhayametaṁ aṅgaṇaṁ. jesu mrlje.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: Moguće je da monah ovako poželi:
‘aho vata mameva bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya paviseyyuṁ, na aññaṁ bhikkhuṁ bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya paviseyyun’ti. ’Ah, kad bi monasi ušli u selo u prošenje hrane i ja ih predvodim, a ne neki drugi monah!’
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ aññaṁ bhikkhuṁ bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya paviseyyuṁ, na taṁ bhikkhuṁ bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya paviseyyuṁ. I moguće je da monasi uđu u selo u prošenje hrane tako što ih predvodi neki drugi monah, a ne on.
‘Aññaṁ bhikkhuṁ bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya pavisanti, na maṁ bhikkhū purakkhatvā purakkhatvā gāmaṁ bhattāya pavisantī’ti—’Monasi ulaze u selo u prošenje hrane tako što ih predvodi neki drugi monah, a ne ja,’
iti so kupito hoti appatīto. razmišlja on ljutit i ogorčen.
Yo ceva kho, āvuso, kopo yo ca appaccayo—Taj bes i ogorčenost
ubhayametaṁ aṅgaṇaṁ. jesu mrlje.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: Moguće je da monah ovako poželi:
‘aho vata ahameva labheyyaṁ bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ, na añño bhikkhu labheyya bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍan’ti. ’Ah, kad bih ja dobio najbolje mesto za sedenje, najbolju vodu, najbolju hranu u trpezariji, a ne neki drugi monah!’
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ añño bhikkhu labheyya bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ, na so bhikkhu labheyya bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ. I moguće je da neki drugi monah dobije najbolje mesto za sedenje…
‘Añño bhikkhu labhati bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍaṁ, nāhaṁ labhāmi bhattagge aggāsanaṁ aggodakaṁ aggapiṇḍan’ti—
iti so kupito hoti appatīto.
Yo ceva kho, āvuso, kopo yo ca appaccayo—
ubhayametaṁ aṅgaṇaṁ.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: Moguće je da monah ovako poželi:
‘aho vata ahameva bhattagge bhuttāvī anumodeyyaṁ, na añño bhikkhu bhattagge bhuttāvī anumodeyyā’ti. ’Ah, kad bih ja izrecitovao blagoslov u trpezariji, posle obroka, a ne neki drugi monah!’
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ añño bhikkhu bhattagge bhuttāvī anumodeyya, na so bhikkhu bhattagge bhuttāvī anumodeyya. I moguće je da neki drugi monah izrecituje blagoslov…
‘Añño bhikkhu bhattagge bhuttāvī anumodati, nāhaṁ bhattagge bhuttāvī anumodāmī’ti—
iti so kupito hoti appatīto.
Yo ceva kho, āvuso, kopo yo ca appaccayo—
ubhayametaṁ aṅgaṇaṁ.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: Moguće je da monah ovako poželi:
‘aho vata ahameva ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseyyaṁ, na añño bhikkhu ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseyyā’ti. ’Ah, kad bih ja monahe podučio Dhammi…
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ añño bhikkhu ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseyya, na so bhikkhu ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseyya.
‘Añño bhikkhu ārāmagatānaṁ bhikkhūnaṁ dhammaṁ deseti, nāhaṁ ārāmagatānaṁ bhikkhūnaṁ dhammaṁ desemī’ti—
iti so kupito hoti appatīto.
Yo ceva kho, āvuso, kopo yo ca appaccayo—
ubhayametaṁ aṅgaṇaṁ.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya:
‘aho vata ahameva ārāmagatānaṁ bhikkhunīnaṁ dhammaṁ deseyyaṁ …pe… kad bih ja monahinje podučio Dhammi…
upāsakānaṁ dhammaṁ deseyyaṁ …pe… nezaređene sledbenike…
upāsikānaṁ dhammaṁ deseyyaṁ, na añño bhikkhu ārāmagatānaṁ upāsikānaṁ dhammaṁ deseyyā’ti. nezaređene sledbenice koje posete manastir, a ne neki drugi monah!’
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ añño bhikkhu ārāmagatānaṁ upāsikānaṁ dhammaṁ deseyya, na so bhikkhu ārāmagatānaṁ upāsikānaṁ dhammaṁ deseyya. I moguće je da neki drugi monah poduči nezaređene sledbenice Dhammi…
‘Añño bhikkhu ārāmagatānaṁ upāsikānaṁ dhammaṁ deseti, nāhaṁ ārāmagatānaṁ upāsikānaṁ dhammaṁ desemī’ti—nezaređene sledbenice koje posete manastir, a ne neki drugi monah!’
iti so kupito hoti appatīto.
Yo ceva kho, āvuso, kopo yo ca appaccayo—
ubhayametaṁ aṅgaṇaṁ.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: Moguće je da monah ovako poželi:
‘aho vata mameva bhikkhū sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, na aññaṁ bhikkhuṁ bhikkhū sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyun’ti. ’Ah, kad bi monasi… monahinje… nezaređeni sledbenici… nezaređene sledbenice… mene podržale, slavile, poštovale i hvalile, a ne nekog drugog monaha!’
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ aññaṁ bhikkhuṁ bhikkhū sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, na taṁ bhikkhuṁ bhikkhū sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ.
‘Aññaṁ bhikkhuṁ bhikkhū sakkaronti garuṁ karonti mānenti pūjenti, na maṁ bhikkhū sakkaronti garuṁ karonti mānenti pūjentī’ti—
iti so kupito hoti appatīto.
Yo ceva kho, āvuso, kopo yo ca appaccayo—
ubhayametaṁ aṅgaṇaṁ.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya:
‘aho vata mameva bhikkhuniyo …pe…
upāsakā …pe…
upāsikā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, na aññaṁ bhikkhuṁ upāsikā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyun’ti.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ aññaṁ bhikkhuṁ upāsikā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ, na taṁ bhikkhuṁ upāsikā sakkareyyuṁ garuṁ kareyyuṁ māneyyuṁ pūjeyyuṁ. I moguće je da oni podrže nekog drugog monaha…
‘Aññaṁ bhikkhuṁ upāsikā sakkaronti garuṁ karonti mānenti pūjenti, na maṁ upāsikā sakkaronti garuṁ karonti mānenti pūjentī’ti—
iti so kupito hoti appatīto.
Yo ceva kho, āvuso, kopo yo ca appaccayo—
ubhayametaṁ aṅgaṇaṁ.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: Moguće je da monah ovako poželi:
‘aho vata ahameva lābhī assaṁ paṇītānaṁ cīvarānaṁ, na añño bhikkhu lābhī assa paṇītānaṁ cīvarānan’ti. ’Ah, kad bih ja bio taj koji dobija najbolji ogrtač… najbolju hranu… najbolje mesto za počinak… najbolje lekove… a ne neki drugi monah!’
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ añño bhikkhu lābhī assa paṇītānaṁ cīvarānaṁ, na so bhikkhu lābhī assa paṇītānaṁ cīvarānaṁ. I moguće je da neki drugi monah dobije sve to, a ne on…
‘Añño bhikkhu lābhī paṇītānaṁ cīvarānaṁ, nāhaṁ lābhī paṇītānaṁ cīvarānan’ti—
iti so kupito hoti appatīto.
Yo ceva kho, āvuso, kopo yo ca appaccayo—
ubhayametaṁ aṅgaṇaṁ.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ idhekaccassa bhikkhuno evaṁ icchā uppajjeyya: Moguće je da monah ovako poželi:
‘aho vata ahameva lābhī assaṁ paṇītānaṁ piṇḍapātānaṁ …pe…
paṇītānaṁ senāsanānaṁ …pe…
paṇītānaṁ gilānappaccayabhesajjaparikkhārānaṁ, na añño bhikkhu lābhī assa paṇītānaṁ gilānappaccayabhesajjaparikkhārānan’ti.
Ṭhānaṁ kho panetaṁ, āvuso, vijjati yaṁ añño bhikkhu lābhī assa paṇītānaṁ gilānappaccayabhesajjaparikkhārānaṁ, na so bhikkhu lābhī assa paṇītānaṁ gilānappaccayabhesajjaparikkhārānaṁ.
‘Añño bhikkhu lābhī paṇītānaṁ gilānappaccayabhesajjaparikkhārānaṁ, nāhaṁ lābhī paṇītānaṁ gilānappaccayabhesajjaparikkhārānan’ti—’Drugi monah je taj koji dobija najbolji ogrtač… najbolju hranu… najbolje mesto za počinak… najbolje lekove, a ne ja,’
iti so kupito hoti appatīto. razmišlja on ljutit i ogorčen.
Yo ceva kho, āvuso, kopo yo ca appaccayo—Taj bes i ogorčenost
ubhayametaṁ aṅgaṇaṁ. jesu mrlje.
Imesaṁ kho etaṁ, āvuso, pāpakānaṁ akusalānaṁ icchāvacarānaṁ adhivacanaṁ, yadidaṁ aṅgaṇanti. ’Mrlja’, prijatelju, označava područja ovakvih loših, štetnih želja.
Yassa kassaci, āvuso, bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññiko pantasenāsano piṇḍapātiko sapadānacārī paṁsukūliko lūkhacīvaradharo, atha kho naṁ sabrahmacārī na ceva sakkaronti na garuṁ karonti na mānenti na pūjenti. Ako se za bilo kog monaha vidi i čuje da ta područja loših, štetnih želja nije napustio, tada on može biti onaj koji živi u šumi, hrani se samo isprošenom hranom, ne preskače nijednu kuću kad prosi hranu, nosi ogrtač od odbačenih krpa, nosi ogrtač od grubog platna, pa ga ipak njegovi saputnici u svetačkom životu ne podržavaju, ne slave, ne poštuju niti hvale.
Taṁ kissa hetu? A zašto?
Te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca. Zato što vide i čuju da taj poštovani nije napustio područja loših, štetnih želja.
Seyyathāpi, āvuso, kaṁsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā. Zamisli bronzanu posudu koja je donesena sa pijace ili iz kovačnice čista i blistava,
Tamenaṁ sāmikā ahikuṇapaṁ vā kukkurakuṇapaṁ vā manussakuṇapaṁ vā racayitvā aññissā kaṁsapātiyā paṭikujjitvā antarāpaṇaṁ paṭipajjeyyuṁ. a vlasnik u nju stavi leš zmije, psa ili čoveka, pokrije je poklopcem i vrati se na pijacu.
Tamenaṁ jano disvā evaṁ vadeyya: Kad ga vide, ljudi ga upitaju:
‘ambho, kimevidaṁ harīyati jaññajaññaṁ viyā’ti? ’Šta to nosiš unaokolo kao da držiš neko blago?’
Tamenaṁ uṭṭhahitvā apāpuritvā olokeyya. Onda podignu poklopac, pogledaju unutra
Tassa sahadassanena amanāpatā ca saṇṭhaheyya, pāṭikulyatā ca saṇṭhaheyya, jegucchatā ca saṇṭhaheyya; i čim ugledaju sadržaj posude, ispune ih takvo gađenje, odvratnost i mučnina
jighacchitānampi na bhottukamyatā assa, pageva suhitānaṁ. da čak i oni gladni ne žele da jedu, a kamoli oni siti.
Evameva kho, āvuso, yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññiko pantasenāsano piṇḍapātiko sapadānacārī paṁsukūliko lūkhacīvaradharo, atha kho naṁ sabrahmacārī na ceva sakkaronti na garuṁ karonti na mānenti na pūjenti. Isto tako, ako se za bilo kog monaha vidi i čuje da ta područja loših, štetnih želja nije napustio, tada on može biti onaj koji živi u šumi… a da ga ipak njegovi saputnici u svetačkom životu ne podržavaju, ne slave, ne poštuju niti hvale.
Taṁ kissa hetu? A zašto?
Te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca. Zato što vide i čuju da taj poštovani nije napustio područja loših, štetnih želja.
Yassa kassaci, āvuso, bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naṁ sabrahmacārī sakkaronti garuṁ karonti mānenti pūjenti. Ako se za bilo kog monaha vidi i čuje da ta područja loših, štetnih želja jeste napustio, tada on može biti onaj koji živi u selu, prihvata poziv za obrok u kući, nosi ogrtače dobijene od kućedomaćina, a da ga ipak njegovi saputnici u svetačkom životu podržavaju, slave, poštuju i hvale.
Taṁ kissa hetu? A zašto?
Te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca. Zato što vide i čuju da je taj poštovani napustio područja loših, štetnih želja.
Seyyathāpi, āvuso, kaṁsapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā. Zamisli bronzanu posudu koja je donesena sa pijace ili iz kovačnice čista i blistava,
Tamenaṁ sāmikā sālīnaṁ odanaṁ vicitakāḷakaṁ anekasūpaṁ anekabyañjanaṁ racayitvā aññissā kaṁsapātiyā paṭikujjitvā antarāpaṇaṁ paṭipajjeyyuṁ. a vlasnik u nju stavi kuvani pirinač i različita jela i sosove, pokrije je poklopcem i vrati se na pijacu.
Tamenaṁ jano disvā evaṁ vadeyya: Kad ga vide, ljudi ga upitaju:
‘ambho, kimevidaṁ harīyati jaññajaññaṁ viyā’ti? ’Šta to nosiš unaokolo kao da držiš neko blago?’
Tamenaṁ uṭṭhahitvā apāpuritvā olokeyya. Onda podignu poklopac, pogledaju unutra
Tassa saha dassanena manāpatā ca saṇṭhaheyya, appāṭikulyatā ca saṇṭhaheyya, ajegucchatā ca saṇṭhaheyya; i čim ugledaju sadržaj posude, ispune ih takav apetit, želja i slast
suhitānampi bhottukamyatā assa, pageva jighacchitānaṁ. da čak i oni gladni žele da jedu, a kamoli oni siti.
Evameva kho, āvuso, yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho naṁ sabrahmacārī sakkaronti garuṁ karonti mānenti pūjenti. Isto tako, prijatelju, ako se za bilo kog monaha vidi i čuje da ta područja loših, štetnih želja jeste napustio, tada on može biti onaj koji živi u selu… a da ga ipak njegovi saputnici u svetačkom životu podržavaju, slave, poštuju i hvale.
Taṁ kissa hetu? A zašto?
Te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti cā”ti. Zato što vide i čuju da je taj poštovani napustio područja loših, štetnih želja.”
Evaṁ vutte, āyasmā mahāmoggallāno āyasmantaṁ sāriputtaṁ etadavoca: Kad ovo bi rečeno, poštovani Mahā Moggallāna upita poštovanog Sāriputtu:
“upamā maṁ, āvuso sāriputta, paṭibhātī”ti. „Pade mi na pamet jedno poređenje, prijatelju Sāriputta.”
“Paṭibhātu taṁ, āvuso moggallānā”ti. „Reci ga, prijatelju Moggallāna.”
“Ekamidāhaṁ, āvuso, samayaṁ rājagahe viharāmi giribbaje. „Jednom sam prilikom, prijatelju, živeo bez mrlja među ruševinama utvrđenja iznad Rāđagahe.
Atha khvāhaṁ, āvuso, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisiṁ. Onda, rano ujutro, ustadoh, obukoh se i uzeh svoju zdelu i gornji ogrtač, te odoh da isprosim hranu u Rāđagahi.
Tena kho pana samayena samīti yānakāraputto rathassa nemiṁ tacchati. Tom prilikom je Samīti, kolarov sin, glačao naplatak,
Tamenaṁ paṇḍuputto ājīvako purāṇayānakāraputto paccupaṭṭhito hoti. a āđivaka Paṇḍuputta, sin nekadašnjeg kolara, stajao kraj njega.
Atha kho, āvuso, paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa evaṁ cetaso parivitakko udapādi: Onda se ovakva misao javi u umu āđivake Paṇḍuputte:
‘aho vatāyaṁ samīti yānakāraputto imissā nemiyā imañca vaṅkaṁ imañca jimhaṁ imañca dosaṁ taccheyya, evāyaṁ nemi apagatavaṅkā apagatajimhā apagatadosā suddhā assa sāre patiṭṭhitā’ti. ’Ah, kad bi ovaj Samīti, kolarov sin, mogao izglačati ovu krivinu, ovu izbočinu, ovu manu na naplatku, tako da on bude bez krivina, bez izbočina, bez mana i sastoji se samo od pravog drveta.’
Yathā yathā kho, āvuso, paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa cetaso parivitakko hoti tathā tathā samīti yānakāraputto tassā nemiyā tañca vaṅkaṁ tañca jimhaṁ tañca dosaṁ tacchati. I upravo dok je takva misao prolazila kroz njegovu glavu, Samīti, kolarov sin, zaista je i glačao tu krivinu, tu izbočinu, tu manu na naplatku.
Atha kho, āvuso, paṇḍuputto ājīvako purāṇayānakāraputto attamano attamanavācaṁ nicchāresi: Time je āđivaka Paṇḍuputta, sin nekadašnjeg kolara, bio obradovan, te izrazi svoju radost ovako:
‘hadayā hadayaṁ maññe aññāya tacchatī’ti. ’On glača baš kao da svojim srcem zna moje srce!’
Evameva kho, āvuso, ye te puggalā assaddhā, jīvikatthā na saddhā agārasmā anagāriyaṁ pabbajitā, saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā, indriyesu aguttadvārā, bhojane amattaññuno, jāgariyaṁ ananuyuttā, sāmaññe anapekkhavanto, sikkhāya na tibbagāravā, bāhulikā sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā, kusītā hīnavīriyā muṭṭhassatī asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tesaṁ āyasmā sāriputto iminā dhammapariyāyena hadayā hadayaṁ maññe aññāya tacchati. Isto tako, prijatelju, ima osoba bez poverenja, koje su napustile dom i otišle u beskućnike ne iz poverenja, već da bi sebi osigurale izdržavanje, osoba sklonih prevari, obmani, spletkarenju, oholosti, ispraznosti, taštini, uvredljivim rečima, nepromišljenim rečima, osoba koje ne stražare na vratima čula, proždrljive su, neposvećene budnosti, neposvećene asketskom životu, bez velikog poštovanja za praksu, žive u izobilju i nepažnji, ističu se u nazadovanju, zanemaruju osamu, lenje su, bez energije, rastresene, ne potpuno svesne, nekoncentrisane, uma koji neprekidno luta, bez mudrosti, sklone naklapanju. Poštovani Sāriputta svojim govorom o Dhammi izglača njihove mane baš kao da svojim srcem zna njihovo srce!
Ye pana te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā, asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā, sāmaññe apekkhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, āraddhavīriyā pahitattā upaṭṭhitassatī sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te āyasmato sāriputtassa imaṁ dhammapariyāyaṁ sutvā pivanti maññe, ghasanti maññe vacasā ceva manasā ca: Ali isto tako ima sinova dobrih porodica koji su iz poverenja napustili dom i otišli u beskućnike, koji nisu skloni prevari, obmani, spletkarenju, oholosti, ispraznosti, taštini, uvredljivim rečima, nepromišljenim rečima, onih koji stražare na vratima čula, umereni u jelu, posvećeni budnosti, posvećeni asketskom životu, velikog poštovanja za praksu, neskloni izobilju i nepažnji, ne ističu se u nazadovanju, ne zanemaruju osamu, marljivi su, energični, sabrani, potpuno svesni, koncentrisani, uma koji ne luta, mudri, neskloni naklapanju. Takvi, kada čuju govor o Dhammi poštovanog Sāriputte, piju ga i jedu, i rečju i mišlju.
‘sādhu vata, bho, sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetī’ti. ’Zaista je dobro, poštovani, što on svoje saputnike u svetačkom životu podstiče da izađu iz štetnog i sebe ustale u korisnom’.
Seyyathāpi, āvuso, itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṁnhāto uppalamālaṁ vā vassikamālaṁ vā atimuttakamālaṁ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṁ patiṭṭhapeyya; Baš kao kada bi žena – ili muškarac – mlada, u najboljoj snazi, rada da sebe ukrasi, umivena, dobila venac načinjen od lotosa, jasmina ili ruža i prihvatila ga obema rukama, te ga s radošću stavila na glavu,
evameva kho, āvuso, ye te kulaputtā saddhā agārasmā anagāriyaṁ pabbajitā, asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariyaṁ anuyuttā, sāmaññe apekkhavanto, sikkhāya tibbagāravā, na bāhulikā na sāthalikā, okkamane nikkhittadhurā, paviveke pubbaṅgamā, āraddhavīriyā pahitattā upaṭṭhitassatī sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te āyasmato sāriputtassa imaṁ dhammapariyāyaṁ sutvā pivanti maññe, ghasanti maññe vacasā ceva manasā ca: isto tako ima sinova dobrih porodica koji su iz poverenja napustili dom i otišli u beskućnike, koji nisu skloni prevari, obmani, spletkarenju, oholosti, ispraznosti, taštini, uvredljivim rečima, nepromišljenim rečima, onih koji stražare na vratima čula, umereni u jelu, posvećeni budnosti, posvećeni asketskom životu, velikog poštovanja za praksu, neskloni izobilju i nepažnji, ne ističu se u nazadovanju, ne zanemaruju osamu, marljivi su, energični, sabrani, potpuno svesni, koncentrisani, uma koji ne luta, mudri, neskloni naklapanju. Takvi, kada čuju govor o Dhammi poštovanog Sāriputte, ispijaju ga i gutaju, pri čemu govore i misle ovako:
‘sādhu vata, bho, sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetī’”ti. ’Zaista je dobro, poštovani, što on svoje saputnike u svetačkom životu podstiče da izađu iz štetnog i sebe ustale u korisnom’.”
Itiha te ubho mahānāgā aññamaññassa subhāsitaṁ samanumodiṁsūti. Tako bi rečeno i ova dva velika bića obradovaše se dobrim rečima koje je ono drugo izgovorilo.
Anaṅgaṇasuttaṁ niṭṭhitaṁ pañcamaṁ.