Other Translations: Deutsch , English , ગુજરાતી , हिन्दी , Lietuvių kalba , Polski , ру́сский язы́к
From:
Majjhima Nikāya 10 Budni govori srednje dužine 10
Satipaṭṭhānasutta Govor o temeljima svesnosti
Evaṁ me sutaṁ—Ovako sam čuo.
ekaṁ samayaṁ bhagavā kurūsu viharati kammāsadhammaṁ nāma kurūnaṁ nigamo. Jednom je Blaženi boravio među Kuruima, kraj grada po imenu Kammāsadhamma.
Tatra kho bhagavā bhikkhū āmantesi: Tu on reče monasima:
“bhikkhavo”ti. „Monasi.”
“Bhadante”ti te bhikkhū bhagavato paccassosuṁ. „Da, poštovani gospodine”, odgovoriše oni.
Bhagavā etadavoca: A Blaženi ovako nastavi:
“Ekāyano ayaṁ, bhikkhave, maggo sattānaṁ visuddhiyā, sokaparidevānaṁ samatikkamāya, dukkhadomanassānaṁ atthaṅgamāya, ñāyassa adhigamāya, nibbānassa sacchikiriyāya, yadidaṁ cattāro satipaṭṭhānā. „Monasi, postoji direktan put ka pročišćenju bića, ka prevladavanju žalosti i naricanja, ka nestanku bola i tuge, ka izbijanju na pravu stazu, ka dostizanju nibbāne – a taj put su četiri temelja svesnosti.
Katame cattāro? Koje četiri?
Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ; Tako, monasi, monah boravi kontemplirajući telo kao telo, marljiv, s jasnim razumevanjem i svestan, odloživši sa strane gramzivost i odbojnost prema ovom svetu.
vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ; Boravi on kontemplirajući osećaje kao osećaje, marljiv, s jasnim razumevanjem i svestan, odloživši sa strane gramzivost i odbojnost prema ovom svetu.
citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ; Boravi on kontemplirajući um kao um, marljiv, s jasnim razumevanjem i svestan, odloživši sa strane gramzivost i odbojnost prema ovom svetu.
dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Boravi on kontemplirajući objekte uma kao objekte uma, marljiv, s jasnim razumevanjem i svestan, odloživši sa strane gramzivost i odbojnost prema ovom svetu.
Uddeso niṭṭhito.
1. Kāyānupassanā 1. Kontemplacija tela
1.1. Kāyānupassanāānāpānapabba 1.1. Svesnost daha
Kathañca, bhikkhave, bhikkhu kāye kāyānupassī viharati? A kako to, monasi, monah boravi kontemplirajući telo kao telo?
Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati, pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. Tako što ode u šumu, do podnožja nekog drveta ili do prazne kolibe; seda nogu ukrštenih, tela uspravnog i ustali svesnost pred sobom.
So satova assasati, satova passasati. Neprekidno svestan, udiše i, neprekidno svestan, izdiše.
Dīghaṁ vā assasanto ‘dīghaṁ assasāmī’ti pajānāti, dīghaṁ vā passasanto ‘dīghaṁ passasāmī’ti pajānāti, Udišući dugi dah, zna: ‘Sada udišem dugi dah’ ili, izdišući dugi dah, zna: ‘Sada izdišem dugi dah.’
rassaṁ vā assasanto ‘rassaṁ assasāmī’ti pajānāti, rassaṁ vā passasanto ‘rassaṁ passasāmī’ti pajānāti. Udišući kratak dah, zna: ‘Sada udišem kratak dah’ ili, izdišući kratak dah, zna: ‘Sada izdišem kratak dah.’
‘Sabbakāyapaṭisaṁvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṁvedī passasissāmī’ti sikkhati. Ovako sebe vežba: ’Osećajući čitavo telo, udisaću’; ovako sebe vežba: ’Osećajući čitavo telo, izdisaću.’
‘Passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati. Ovako sebe vežba: ‘Smirujući telesni sklop, udisaću’; ovako sebe vežba: ‘Smirujući telesni sklop, izdisaću.’
Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārantevāsī vā dīghaṁ vā añchanto ‘dīghaṁ añchāmī’ti pajānāti, rassaṁ vā añchanto ‘rassaṁ añchāmī’ti pajānāti; Kao što vešti stolar ili njegov pomoćnik, kad pravi dugi okret, zna: ’Sad pravim dugi okret’ ili kad pravi kratki okret, zna: ’Sad pravim kratki okret’,
evameva kho, bhikkhave, bhikkhu dīghaṁ vā assasanto ‘dīghaṁ assasāmī’ti pajānāti, dīghaṁ vā passasanto ‘dīghaṁ passasāmī’ti pajānāti, rassaṁ vā assasanto ‘rassaṁ assasāmī’ti pajānāti, rassaṁ vā passasanto ‘rassaṁ passasāmī’ti pajānāti; tako i monah udišući dugi dah zna: ’Sada udišem dugi dah’ ili, izdišući dugi dah, zna: ’Sada izdišem dugi dah’; udišući kratak dah, zna: ’Sada udišem kratak dah’ ili, izdišući kratak dah, zna: ’Sada izdišem kratak dah.’
‘sabbakāyapaṭisaṁvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṁvedī passasissāmī’ti sikkhati; Ovako sebe vežba: ’Osećajući čitavo telo, udisaću’; ovako sebe vežba: ’Osećajući čitavo telo, izdisaću.’
‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati. Ovako sebe vežba: ‘Smirujući telesni sklop, udisaću’; ovako sebe vežba: ‘Smirujući telesni sklop, izdisaću.’
Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; Tako monah boravi kontemplirajući telo kao telo unutar, kontemplirajući telo kao telo izvan ili kontemplirajući telo kao telo i unutar i izvan.
samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati. Ili boravi kontemplirajući u telu njegovu prirodu nastanka, boravi kontemplirajući u telu njegovu prirodu nestanka, boravi kontemplirajući u telu njegovu prirodu nastanka i nestanka.
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Ili je svesnost činjenice ’postoji telo’ u njemu uspostavljena u meri neophodnoj za čisto znanje i neprekinutu pažnju. Nezavisan, boravi on ne vezujući se ni za šta na svetu.
Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. Ovako takođe monah boravi kontemplirajući telo kao telo.
Ānāpānapabbaṁ niṭṭhitaṁ.
1.2. Kāyānupassanāiriyāpathapabba 1.2. Četiri položaja tela
Puna caparaṁ, bhikkhave, bhikkhu gacchanto vā ‘gacchāmī’ti pajānāti, ṭhito vā ‘ṭhitomhī’ti pajānāti, nisinno vā ‘nisinnomhī’ti pajānāti, sayāno vā ‘sayānomhī’ti pajānāti. I opet, monasi, kada hoda, monah razume: ’Ja hodam’; kada stoji, on razume: ’Ja stojim’; kada sedi, on razume: ’Ja sedim’; kad leži, on razume: ’Ja ležim’;
Yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naṁ pajānāti. razume i svaki drugi položaj u kojem je njegovo telo.
Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; Tako monah boravi kontemplirajući telo kao telo unutar, kontemplirajući telo kao telo izvan ili kontemplirajući telo kao telo i unutar i izvan.
samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati. Ili boravi kontemplirajući u telu njegovu prirodu nastanka, boravi kontemplirajući u telu njegovu prirodu nestanka, boravi kontemplirajući u telu njegovu prirodu nastanka i nestanka.
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Ili je svesnost činjenice ’postoji telo’ u njemu uspostavljena u meri neophodnoj za čisto znanje i neprekinutu pažnju. Nezavisan, boravi on ne vezujući se ni za šta na svetu.
Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. Ovako takođe monah boravi kontemplirajući telo kao telo.
Iriyāpathapabbaṁ niṭṭhitaṁ.
1.3. Kāyānupassanāsampajānapabba 1.3. Jasno razumevanje
Puna caparaṁ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. I opet, monasi, kad odlazi i dolazi, monah postupa sa jasnim razumevanjem; kad gleda pravo i kad gleda u stranu, postupa s jasnim razumevanjem; kad savija i kad pruža svoje udove, postupa s jasnim razumevanjem; kad oblači donji ogrtač, kad nosi spoljašnji ogrtač i zdelu za prošenje hrane, postupa s jasnim razumevanjem; kad jede, pije, žvaće i guta hranu, postupa s jasnim razumevanjem; kad obavlja veliku i malu nuždu, postupa s jasnim razumevanjem; kad hoda, stoji, sedi, leže i ustaje, govori i ćuti, postupa s jasnim razumevanjem.
Iti ajjhattaṁ vā kāye kāyānupassī viharati …pe… Tako monah boravi kontemplirajući telo kao telo unutar, izvan ili i unutar i izvan… Nezavisan, boravi on i ne vezuje se ni za šta na svetu.
evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. Ovako takođe monah boravi kontemplirajući telo kao telo.
Sampajānapabbaṁ niṭṭhitaṁ.
1.4. Kāyānupassanāpaṭikūlamanasikārapabba 1.4. Odbojnost delova tela
Puna caparaṁ, bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā, adho kesamatthakā, tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: I opet, monasi, monah razmatra upravo ovo telo, od peta nagore i od temena nadole, zatvoreno u kožu i prepuno nečistoće, ovako:
‘atthi imasmiṁ kāye kesā lomā nakhā dantā taco maṁsaṁ nhāru aṭṭhi aṭṭhimiñjaṁ vakkaṁ hadayaṁ yakanaṁ kilomakaṁ pihakaṁ papphāsaṁ antaṁ antaguṇaṁ udariyaṁ karīsaṁ pittaṁ semhaṁ pubbo lohitaṁ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttan’ti. ’Ovo je telo načinjeno od kose, malja, noktiju, zuba, kože, mišića, tetiva, kostiju, koštane srži, bubrega, srca, jetre, dijafragme, slezine, pluća, debelog creva, tankog creva, želuca i njegovog sadržaja, izmeta, žuči, sluzi, gnoja, krvi, znoja, sala, suza, masnoće, pljuvačke, slina, tečnosti u zglobovima i mokraće.’
Seyyathāpi, bhikkhave, ubhatomukhā putoḷi pūrā nānāvihitassa dhaññassa, seyyathidaṁ—sālīnaṁ vīhīnaṁ muggānaṁ māsānaṁ tilānaṁ taṇḍulānaṁ. Tamenaṁ cakkhumā puriso muñcitvā paccavekkheyya: ‘ime sālī ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā’ti. Baš kao da je reč o vreći punoj raznog zrnevlja kao što su zob, pirinač, grašak, susam, žito, te čovek dobrog vida, odvezavši je, prebira po njoj: ’Ovo je zob, ovo je pirinač, ovo je grašak, ovo je susam, ovo je žito.’
Evameva kho, bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā, adho kesamatthakā, tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati: Isto tako, monah razmatra upravo ovo telo… zatvoreno u kožu i prepuno nečistoće, ovako:
‘atthi imasmiṁ kāye kesā lomā …pe… muttan’ti. ’Ovo je telo načinjeno od: kose… i mokraće.’
Iti ajjhattaṁ vā kāye kāyānupassī viharati …pe… Tako monah boravi kontemplirajući telo kao telo unutar, izvan ili i unutar i izvan… Nezavisan, boravi on i ne vezuje se ni za šta na svetu.
evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. Ovako takođe monah boravi kontemplirajući telo kao telo.
Paṭikūlamanasikārapabbaṁ niṭṭhitaṁ.
1.5. Kāyānupassanādhātumanasikārapabba 1.5. Elementi
Puna caparaṁ, bhikkhave, bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati: I opet, monasi, monah razmatra upravo ovo telo, u kakvom godono bilo položaju, kroz njegove primarne elemente:
‘atthi imasmiṁ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti. ’U ovom telu su element zemlje, element vode, element vatre i element vazduha.’
Seyyathāpi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assa. Kao što vešti mesar ili njegov pomoćnik, pošto je zaklao kravu i isekao je, iznosi meso na prodaju na raskrsnici četiri glavna puta,
Evameva kho, bhikkhave, bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati: isto tako monah razmatra upravo ovo telo, u kakvom god ono bilo položaju, kroz njegove primarne elemente:
‘atthi imasmiṁ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti. ’U ovom telu su element zemlje, element vode, element vatre i element vazduha.’
Iti ajjhattaṁ vā kāye kāyānupassī viharati …pe… Tako monah boravi kontemplirajući telo kao telo unutar, izvan ili i unutar i izvan… Nezavisan, boravi on i ne vezuje se ni za šta na svetu.
evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. Ovako takođe monah boravi kontemplirajući telo kao telo.
Dhātumanasikārapabbaṁ niṭṭhitaṁ.
1.6. Kāyānupassanānavasivathikapabba 1.6. Devet kontemplacija na groblju
Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ. I opet, monasi, kao kad bi gledao telo bačeno na mesto za spaljivanje jedan dan posle smrti, dva dana posle smrti ili tri dana posle smrti, naduto i pomodrelo, iz kojeg curi gnoj, bačeno na mesto za spaljivanje,
So imameva kāyaṁ upasaṁharati: monah tada isto ovo telo upoređuje s njim ovako:
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti. ’I ovo telo je isto po svojoj prirodi, postaće isto ovakvo i tome ne može umaći.’
Iti ajjhattaṁ vā kāye kāyānupassī viharati …pe… Tako monah boravi kontemplirajući telo kao telo unutar, izvan ili i unutar i izvan… Nezavisan, boravi on i ne vezuje se ni za šta na svetu.
evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. Ovako takođe monah boravi kontemplirajući telo kao telo.
Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ. I opet, monasi, kao kad bi gledao telo bačeno na mesto za spaljivanje, koje su raskomadali vrane, jastrebovi, lešinari, divlji psi, šakali ili različite vrste crva,
So imameva kāyaṁ upasaṁharati: monah tada isto ovo telo upoređuje s njim ovako:
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti. ’I ovo telo je isto po svojoj prirodi, postaće isto ovakvo i tome ne može umaći.’
Iti ajjhattaṁ vā kāye kāyānupassī viharati …pe… Tako monah boravi kontemplirajući telo kao telo unutar, izvan ili i unutar i izvan… Nezavisan, boravi on i ne vezuje se ni za šta na svetu.
evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. Ovako takođe monah boravi kontemplirajući telo kao telo.
Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ aṭṭhikasaṅkhalikaṁ samaṁsalohitaṁ nhārusambandhaṁ …pe… I opet, monasi, kao kad bi gledao telo bačeno na mesto za spaljivanje, od kojeg je ostao jedino kostur i tek ponegde malo mesa i mrlje krvi na njemu, a na okupu ga još drže samo tetive…
Aṭṭhikasaṅkhalikaṁ nimaṁsalohitamakkhitaṁ nhārusambandhaṁ …pe… jedino kostur i ponegde mrlje krvi na njemu, a na okupu ga još drže samo tetive…
Aṭṭhikasaṅkhalikaṁ apagatamaṁsalohitaṁ nhārusambandhaṁ …pe… jedino kostur, bez mesa i krvi na njemu, a na okupu ga još drže samo tetive…
Aṭṭhikāni apagatasambandhāni disā vidisā vikkhittāni, aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena gopphakaṭṭhikaṁ aññena jaṅghaṭṭhikaṁ aññena ūruṭṭhikaṁ aññena kaṭiṭṭhikaṁ aññena phāsukaṭṭhikaṁ aññena piṭṭhiṭṭhikaṁ aññena khandhaṭṭhikaṁ aññena gīvaṭṭhikaṁ aññena hanukaṭṭhikaṁ aññena dantaṭṭhikaṁ aññena sīsakaṭāhaṁ. razbacane kosti na sve strane – ovde kosti ruke, onde kosti stopala, potkolenice, butne kosti, karlica, kičma, lobanja… jedino kosti razbacane svuda unaokolo, ovde kost ruke, tamo kost noge, ovde potkolenica, tamo butna kost, ovde karlica, tamo kičma, ovde rebro, tamo grudna kost, ovde podlaktica, tamo nadlaktica, ovde vrat, tamo vilica, ovde zubi, tamo lobanja…
So imameva kāyaṁ upasaṁharati: monah tada isto ovo telo upoređuje s njim ovako:
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti. ’I ovo telo je isto po svojoj prirodi, postaće isto ovakvo i tome ne može umaći.’
Iti ajjhattaṁ vā kāye kāyānupassī viharati …pe… Tako monah boravi kontemplirajući telo kao telo unutar, izvan ili i unutar i izvan… Nezavisan, boravi on i ne vezuje se ni za šta na svetu.
evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. Ovako takođe monah boravi kontemplirajući telo kao telo.
Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ, aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni …pe… I opet, monasi, kao kad bi gledao telo bačeno na mesto za spaljivanje, od kojeg su ostale jedino izbledele kosti, bele poput školjke…
Aṭṭhikāni puñjakitāni terovassikāni …pe… gomila kostiju stara više od godinu dana…
Aṭṭhikāni pūtīni cuṇṇakajātāni. kosti koje trunu i pretvaraju se u prašinu,
So imameva kāyaṁ upasaṁharati: monah tada isto ovo telo upoređuje s njim ovako:
‘ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁanatīto’ti. ’I ovo telo je isto po svojoj prirodi, postaće isto ovakvo i tome ne može umaći.’
Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati; Tako monah boravi kontemplirajući telo kao telo unutar, kontemplirajući telo kao telo izvan ili kontemplirajući telo kao telo i unutar i izvan.
samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati. Ili boravi kontemplirajući u telu njegovu prirodu nastanka, boravi kontemplirajući u telu njegovu prirodu nestanka, boravi kontemplirajući u telu njegovu prirodu nastanka i nestanka.
‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Ili je svesnost činjenice ’postoji telo’ u njemu uspostavljena u meri neophodnoj za čisto znanje i neprekinutu pažnju. Nezavisan, boravi on ne vezujući se ni za šta na svetu.
Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati. Ovako takođe monah boravi kontemplirajući telo kao telo.
Navasivathikapabbaṁ niṭṭhitaṁ.
Cuddasakāyānupassanā niṭṭhitā.
2. Vedanānupassanā 2. Kontemplacija osećaja
Kathañca, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati? A kako to, monasi, monah boravi kontemplirajući osećaje kao osećaje?
Idha, bhikkhave, bhikkhu sukhaṁ vā vedanaṁ vedayamāno ‘sukhaṁ vedanaṁ vedayāmī’ti pajānāti. Kad oseti prijatan osećaj, monah zna: ’Osećam prijatan osećaj’;
Dukkhaṁ vā vedanaṁ vedayamāno ‘dukkhaṁ vedanaṁ vedayāmī’ti pajānāti. kad oseti bolan osećaj, on zna: ’Osećam bolan osećaj’;
Adukkhamasukhaṁ vā vedanaṁ vedayamāno ‘adukkhamasukhaṁ vedanaṁ vedayāmī’ti pajānāti. kad oseti ni bolan ni prijatan osećaj, on zna: ’Osećam ni bolan ni prijatan osećaj.’
Sāmisaṁ vā sukhaṁ vedanaṁ vedayamāno ‘sāmisaṁ sukhaṁ vedanaṁ vedayāmī’ti pajānāti. Kad oseti profani prijatan osećaj, on zna: ’Osećam profani prijatan osećaj’;
Nirāmisaṁ vā sukhaṁ vedanaṁ vedayamāno ‘nirāmisaṁ sukhaṁ vedanaṁ vedayāmī’ti pajānāti. kad oseti transcendentan prijatan osećaj, on zna: ’Osećam transcendentan prijatan osećaj’;
Sāmisaṁ vā dukkhaṁ vedanaṁ vedayamāno ‘sāmisaṁ dukkhaṁ vedanaṁ vedayāmī’ti pajānāti. kad oseti profani bolan osećaj, on zna: ’Osećam profani bolan osećaj’;
Nirāmisaṁ vā dukkhaṁ vedanaṁ vedayamāno ‘nirāmisaṁ dukkhaṁ vedanaṁ vedayāmī’ti pajānāti. kad oseti transcendentan bolan osećaj, on zna: ’Osećam transcendentan bolan osećaj’;
Sāmisaṁ vā adukkhamasukhaṁ vedanaṁ vedayamāno ‘sāmisaṁ adukkhamasukhaṁ vedanaṁ vedayāmī’ti pajānāti. kad oseti profani ni bolan ni prijatan osećaj, on zna: ’Osećam profani ni bolan ni prijatan osećaj’;
Nirāmisaṁ vā adukkhamasukhaṁ vedanaṁ vedayamāno ‘nirāmisaṁ adukkhamasukhaṁ vedanaṁ vedayāmī’ti pajānāti. kad oseti transcendentan ni bolan ni prijatan osećaj, on zna: ’Osećam transcendentan ni bolan ni prijatan osećaj.’
Iti ajjhattaṁ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vā vedanāsu vedanānupassī viharati; Tako monah boravi kontemplirajući osećaje kao osećaje unutar, kontemplirajući osećaje kao osećaje izvan ili kontemplirajući osećaje kao osećaje i unutar i izvan.
samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati. Ili boravi kontemplirajući u osećajima njihovu prirodu nastanka, boravi kontemplirajući u osećajima njihovu prirodu nestanka, boravi kontemplirajući u osećajima njihovu prirodu nastanka i nestanka.
‘Atthi vedanā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Ili je svesnost činjenice ’postoji osećaj’ u njemu uspostavljena u meri neophodnoj za čisto znanje i neprekinutu pažnju. Nezavisan, boravi on ne vezujući se ni za šta na svetu.
Evampi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati. Ovako monah boravi kontemplirajući osećaje kao osećaje.
Vedanānupassanā niṭṭhitā.
3. Cittānupassanā 3. Kontemplacija uma
Kathañca, bhikkhave, bhikkhu citte cittānupassī viharati? A kako to, monasi, monah boravi kontemplirajući um kao um?
Idha, bhikkhave, bhikkhu sarāgaṁ vā cittaṁ ‘sarāgaṁ cittan’ti pajānāti. Kada se u umu pojavi strast, monah zna da je to um ispunjen strašću,
Vītarāgaṁ vā cittaṁ ‘vītarāgaṁ cittan’ti pajānāti. a um koji nije zahvaćen strašću kao um koji nije zahvaćen strašću.
Sadosaṁ vā cittaṁ ‘sadosaṁ cittan’ti pajānāti. Um zahvaćen mržnjom on razume kao um zahvaćen mržnjom,
Vītadosaṁ vā cittaṁ ‘vītadosaṁ cittan’ti pajānāti. a um koji nije zahvaćen mržnjom kao um koji nije zahvaćen mržnjom.
Samohaṁ vā cittaṁ ‘samohaṁ cittan’ti pajānāti. Um zahvaćen obmanom on razume kao um zahvaćen obmanom,
Vītamohaṁ vā cittaṁ ‘vītamohaṁ cittan’ti pajānāti. a um koji nije zahvaćen obmanom kao um koji nije zahvaćen obmanom.
Saṅkhittaṁ vā cittaṁ ‘saṅkhittaṁ cittan’ti pajānāti. Sabran um on razume kao sabran,
Vikkhittaṁ vā cittaṁ ‘vikkhittaṁ cittan’ti pajānāti. a rastresen um kao rastresen;
Mahaggataṁ vā cittaṁ ‘mahaggataṁ cittan’ti pajānāti. ushićen um on razume kao ushićen,
Amahaggataṁ vā cittaṁ ‘amahaggataṁ cittan’ti pajānāti. a neushićen um kao neushićen.
Sauttaraṁ vā cittaṁ ‘sauttaraṁ cittan’ti pajānāti. Nadmašiv um on razume kao nadmašiv,
Anuttaraṁ vā cittaṁ ‘anuttaraṁ cittan’ti pajānāti. a nenadmašiv um kao nenadmašiv;
Samāhitaṁ vā cittaṁ ‘samāhitaṁ cittan’ti pajānāti. koncentrisan um on razume kao koncentrisan,
Asamāhitaṁ vā cittaṁ ‘asamāhitaṁ cittan’ti pajānāti. a nekoncentrisan um kao nekoncentrisan.
Vimuttaṁ vā cittaṁ ‘vimuttaṁ cittan’ti pajānāti. Oslobođen um on razume kao oslobođen,
Avimuttaṁ vā cittaṁ ‘avimuttaṁ cittan’ti pajānāti. a neoslobođen um kao neoslobođen.
Iti ajjhattaṁ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati; Tako monah boravi kontemplirajući um kao um unutar, kontemplirajući um kao um izvan ili kontemplirajući um kao um i unutar i izvan.
samudayadhammānupassī vā cittasmiṁ viharati, vayadhammānupassī vā cittasmiṁ viharati, samudayavayadhammānupassī vā cittasmiṁ viharati. Ili boravi kontemplirajući u umu njegovu prirodu nastanka, boravi kontemplirajući u umu njegovu prirodu nestanka, boravi kontemplirajući u umu njegovu prirodu nastanka i nestanka.
‘Atthi cittan’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Ili je svesnost činjenice ’postoji um’ u njemu uspostavljena u meri neophodnoj za čisto znanje i neprekinutu pažnju. Nezavisan, boravi on ne vezujući se ni za šta na svetu.
Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati. Ovako monah boravi kontemplirajući um kao um.
Cittānupassanā niṭṭhitā.
4. Dhammānupassanā 4. Kontemplacija objekata uma
4.1. Dhammānupassanānīvaraṇapabba 4.1. Pet prepreka
Kathañca, bhikkhave, bhikkhu dhammesu dhammānupassī viharati? A kako to, monasi, boravi monah kontemplirajući objekte uma kao objekte uma?
Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Tako što monah boravi kontemplirajući objekte uma kao objekte uma iz perspektive pet prepreka.
Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu? A kako on kontemplira objekte uma kao objekte uma iz perspektive pet prepreka?
Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti. Kada se u njemu javi želja za zadovoljstvima čula, monah razume: ’U meni je želja za zadovoljstvima čula’, ili kada želje za zadovoljstvima čula nema, on razume: ’U meni nema želje za zadovoljstvima čula.’ On takođe razume kako se pojavljuje još nepostojeća želja za zadovoljstvima čula; on razume kako se postojeća želja za zadovoljstvima čula napušta; i on razume kako se napuštena želja za zadovoljstvima čula u budućnosti više ne pojavljuje.
Santaṁ vā ajjhattaṁ byāpādaṁ ‘atthi me ajjhattaṁ byāpādo’ti pajānāti, asantaṁ vā ajjhattaṁ byāpādaṁ ‘natthi me ajjhattaṁ byāpādo’ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti tañca pajānāti. Kada se u njemu javi zlovolja…
Santaṁ vā ajjhattaṁ thinamiddhaṁ ‘atthi me ajjhattaṁ thinamiddhan’ti pajānāti, asantaṁ vā ajjhattaṁ thinamiddhaṁ ‘natthi me ajjhattaṁ thinamiddhan’ti pajānāti, yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thinamiddhassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa thinamiddhassa āyatiṁ anuppādo hoti tañca pajānāti. Kada se u njemu jave tromost i tupost…
Santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ ‘atthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti, asantaṁ vā ajjhattaṁ uddhaccakukkuccaṁ ‘natthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti; yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti tañca pajānāti. Kada se u njemu jave uznemirenost i kajanje…
Santaṁ vā ajjhattaṁ vicikicchaṁ ‘atthi me ajjhattaṁ vicikicchā’ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti. Kada se u njemu javi sumnjičavost, monah razume: ’U meni je sumnjičavost’, ili kada sumnjičavosti nema, on razume: ’U meni nema sumnjičavosti.’ On razume kako se još nepostojeća sumnjičavost pojavljuje; on razume kako se postojeća sumnjičavost napušta; i on razume kako se napuštena sumnjičavost u budućnosti više ne pojavljuje.
Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; Tako monah boravi kontemplirajući objekte uma kao objekte uma unutar, izvan ili i unutar i izvan…
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. Ili boravi kontemplirajući u objektima uma njihovu prirodu nastanka, boravi kontemplirajući u objektima uma njihovu prirodu nestanka, boravi kontemplirajući u objektima uma njihovu prirodu nastanka i nestanka.
‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Nezavisan, boravi on i ne vezuje se ni za šta na svetu.
Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Ovako monah boravi kontemplirajući objekte uma kao objekte uma.
Nīvaraṇapabbaṁ niṭṭhitaṁ.
4.2. Dhammānupassanākhandhapabba 4.2. Pet sastojaka bića
Puna caparaṁ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. I opet, monasi, boravi monah kontemplirajući objekte uma kao objekte uma iz perspektive pet sastojaka bića kao objekata vezivanja.
Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu? A kako on kontemplira objekte uma kao objekte uma iz perspektive pet sastojaka bića kao objekata vezivanja?
Idha, bhikkhave, bhikkhu: Tako što razume na ovaj način:
‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; „Ovakav je oblik, ovakav je nastanak oblika, ovakav prestanak oblika.
iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; Ovakav je osećaj, ovakav je nastanak osećaja, ovakav prestanak osećaja.
iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; Ovakav je opažaj, ovakav je nastanak opažaja, ovakav prestanak opažaja.
iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo; Ovakvi su mentalni obrasci, ovakav je njihov nastanak, ovakav njihov nestanak.
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti; Ovakva je svest, ovakav je nastanak svesti, ovakav prestanak svesti.”
iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; Tako monah boravi kontemplirajući objekte uma kao objekte uma unutar, izvan ili i unutar i izvan…
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. Ili boravi kontemplirajući u objektima uma njihovu prirodu nastanka, boravi kontemplirajući u objektima uma njihovu prirodu nestanka, boravi kontemplirajući u objektima uma njihovu prirodu nastanka i nestanka.
‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Nezavisan, boravi on i ne vezuje se ni za šta na svetu.
Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. Ovako, takođe, monasi, monah boravi kontemplirajući objekte uma kao objekte uma iz perspektive pet sastojaka bića kao ojekata vezivanja.
Khandhapabbaṁ niṭṭhitaṁ.
4.3. Dhammānupassanāāyatanapabba 4.3. Šest područja čula
Puna caparaṁ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. I opet, monasi, boravi monah kontemplirajući objekte uma kao objekte uma iz perspektive šest unutrašnjih i šest spoljašnjih područja čula.
Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu? A kako on to kontemplira objekte uma kao objekte uma iz perspektive šest unutrašnjih i šest spoljašnjih područja čula?
Idha, bhikkhave, bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti. Tako što, monasi, monah razume oko, razume vidljive oblike i razume okov koji nastaje u vezi sa to dvoje; on takođe razume kako se još nepostojeći okov pojavljuje, razume kako se postojeći okov napušta i razume kako se napušten okov u budućnosti više ne pojavljuje.
Sotañca pajānāti, sadde ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti. On razume uho, razume zvuk i okov…
Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti. On razume nos, razume mirise i okov…
Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti. On razume jezik, razume ukuse i okov…
Kāyañca pajānāti, phoṭṭhabbe ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti. On razume telo, razume dodire i okov…
Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti. On razume um, razume objekte uma i razume okov koji nastaje u vezi sa to dvoje; on razume kako se još nepostojeći okov pojavljuje; razume kako se postojeći okov napušta; i razume kako se napušten okov u budućnosti više ne pojavljuje.
Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; Tako monah boravi kontemplirajući objekte uma kao objekte uma unutar, izvan ili i unutar i izvan…
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. Ili boravi kontemplirajući u objektima uma njihovu prirodu nastanka, boravi kontemplirajući u objektima uma njihovu prirodu nestanka, boravi kontemplirajući u objektima uma njihovu prirodu nastanka i nestanka.
‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati na ca kiñci loke upādiyati. Nezavisan, boravi on i ne vezuje se ni za šta na svetu.
Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Ovako, takođe, monah boravi kontemplirajući objekte uma kao objekte uma iz perspektive šest unutrašnjih i šest spoljašnjih područja čula.
Āyatanapabbaṁ niṭṭhitaṁ.
4.4. Dhammānupassanābojjhaṅgapabba 4.4. Sedam elemenata probuđenja
Puna caparaṁ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. I opet, monasi, boravi monah kontemplirajući objekte uma kao objekte uma iz perspektive sedam elemenata probuđenja.
Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu? A kako on kontemplira objekte uma kao objekte uma iz perspektive sedam elemenata probuđenja?
Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ satisambojjhaṅgaṁ ‘atthi me ajjhattaṁ satisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ satisambojjhaṅgaṁ ‘natthi me ajjhattaṁ satisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. Tako, monasi, kad svesnost kao element probuđenja postoji u njemu, monah razume: ’U meni je svesnost kao element probuđenja’; ili kad svesnosti kao elementa probuđenja u njemu nema, on razume: ’U meni nema svesnosti kao elementa probuđenja.’ I on razume kako se još nepostojeća svesnost kao element probuđenja pojavljuje; i kako se već nastala svesnost kao element probuđenja dalje do savršenstva razvija.
Santaṁ vā ajjhattaṁ dhammavicayasambojjhaṅgaṁ ‘atthi me ajjhattaṁ dhammavicayasambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ dhammavicayasambojjhaṅgaṁ ‘natthi me ajjhattaṁ dhammavicayasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. Kada je istraživanje pojava kao element probuđenja u njemu…
Santaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ ‘atthi me ajjhattaṁ vīriyasambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ ‘natthi me ajjhattaṁ vīriyasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. Kada je energija kao element probuđenja u njemu…
Santaṁ vā ajjhattaṁ pītisambojjhaṅgaṁ ‘atthi me ajjhattaṁ pītisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ pītisambojjhaṅgaṁ ‘natthi me ajjhattaṁ pītisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. Kada je radost kao element probuđenja u njemu…
Santaṁ vā ajjhattaṁ passaddhisambojjhaṅgaṁ ‘atthi me ajjhattaṁ passaddhisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ passaddhisambojjhaṅgaṁ ‘natthi me ajjhattaṁ passaddhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. Kada je smirenje kao element probuđenja u njemu…
Santaṁ vā ajjhattaṁ samādhisambojjhaṅgaṁ ‘atthi me ajjhattaṁ samādhisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ samādhisambojjhaṅgaṁ ‘natthi me ajjhattaṁ samādhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. Kada je koncentracija kao element probuđenja u njemu…
Santaṁ vā ajjhattaṁ upekkhāsambojjhaṅgaṁ ‘atthi me ajjhattaṁ upekkhāsambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ upekkhāsambojjhaṅgaṁ ‘natthi me ajjhattaṁ upekkhāsambojjhaṅgo’ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti. Kada je spokojstvo kao element probuđenja u njemu, monah razume: ’U meni je spokojstvo kao element probuđenja’; ili kad spokojstva kao elementa probuđenja u njemu nema, on razume: ’U meni nema spokojstva kao elementa probuđenja.’ I on razume kako još nenastalo spokojstvo kao element probuđenja nastaje; i kako se već nastalo spokojstvo kao elementa probuđenja dalje do savršenstva razvija.
Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; Tako monah boravi kontemplirajući objekte uma kao objekte uma unutar, izvan ili i unutar i izvan…
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. Ili boravi kontemplirajući u objektima uma njihovu prirodu nastanka, boravi kontemplirajući u objektima uma njihovu prirodu nestanka, boravi kontemplirajući u objektima uma njihovu prirodu nastanka i nestanka.
‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Nezavisan, boravi on i ne vezuje se ni za šta na svetu.
Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Tako on kontemplira objekte uma kao objekte uma iz perspektive sedam elemenata probuđenja?
Bojjhaṅgapabbaṁ niṭṭhitaṁ.
4.5. Dhammānupassanāsaccapabba 4.5. Četiri plemenite istine
Puna caparaṁ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. I opet, monasi, boravi monah kontemplirajući objekte uma kao objekte uma iz perspektive četiri plemenite istine.
Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu? A kako on kontemplira objekte uma kao objekte uma iz perspektive četiri plemenite istine?
Idha, bhikkhave, bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti. Tako što, monasi, monah razume u skladu sa stvarnošću: ’Ovo je patnja’; razume u skladu sa stvarnošću: ’Ovo je uzrok patnje’; razume u skladu sa stvarnošću: ’Ovo je prestanak patnje’; razume u skladu sa stvarnošću: ’Ovo je put koji vodi do prestanka patnje.’
Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati; Tako monah boravi kontemplirajući objekte uma kao objekte uma unutar, izvan ili i unutar i izvan…
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. Ili boravi kontemplirajući u objektima uma njihovu prirodu nastanka, boravi kontemplirajući u objektima uma njihovu prirodu nestanka, boravi kontemplirajući u objektima uma njihovu prirodu nastanka i nestanka.
‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti. Yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Nezavisan, boravi on i ne vezuje se ni za šta na svetu.
Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. Tako on kontemplira objekte uma kao objekte uma iz perspektive četiri plemenite istine?
Saccapabbaṁ niṭṭhitaṁ.
Dhammānupassanā niṭṭhitā.
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya satta vassāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ Monasi, ko god bude vežbao četiri temelja svesnosti na ovaj način tokom sedam godina, može očekivati jedan od dva rezultata:
diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. krajnje znanje ovde i sada ili, ukoliko je još preostalo vezivanja, onda stupanj nepovratnika.
Tiṭṭhantu, bhikkhave, satta vassāni. I ne samo sedam godina.
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha vassāni …pe… Ako bi neko vežbao četiri temelja svesnosti na ovaj način tokom šest godina…
pañca vassāni … pet godina…
cattāri vassāni … četiri godine…
tīṇi vassāni … tri godine…
dve vassāni … dve godine…
ekaṁ vassaṁ … jednu godinu…
tiṭṭhatu, bhikkhave, ekaṁ vassaṁ. I ne samo godinu, monasi.
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya satta māsāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ Monasi, ko god bude vežbao četiri temelja svesnosti na ovaj način tokom sedam godina, može očekivati jedan od dva rezultata:
diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā. krajnje znanje ovde i sada ili, ukoliko je još preostalo vezivanja, onda stupanj nepovratnika.
Tiṭṭhantu, bhikkhave, satta māsāni. I ne samo sedam meseci.
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha māsāni …pe… Ako bi neko vežbao četiri temelja svesnosti na ovaj način tokom šest meseci…
pañca māsāni … pet meseci…
cattāri māsāni … četiri meseca…
tīṇi māsāni … tri meseca…
dve māsāni … dva meseca…
ekaṁ māsaṁ … mesec dana…
aḍḍhamāsaṁ … pola meseca…
tiṭṭhatu, bhikkhave, aḍḍhamāso. I ne samo pola meseca, monasi.
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattāhaṁ, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ Ako bi neko vežbao četiri temelja svesnosti na ovaj način tokom sedam dana, može očekivati jedan od dva rezultata:
diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti. krajnje znanje ovde i sada ili, ukoliko je još preostalo vezivanja, onda stupanj nepovratnika.
‘Ekāyano ayaṁ, bhikkhave, maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro satipaṭṭhānā’ti. ’Monasi, postoji direktan put ka pročišćenju bića, ka prevladavanju žalosti i naricanja, ka nestanku bola i tuge, ka izbijanju na pravu stazu, ka dostizanju nibbāne – a taj put su četiri temelja svesnosti.’
Iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttan”ti. Kada je to rečeno, zbog toga je rečeno.”
Idamavoca bhagavā. Tako reče Blaženi.
Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. Zadovoljni, monasi se obradovaše rečima Blaženoga.
Satipaṭṭhānasuttaṁ niṭṭhitaṁ dasamaṁ.
Mūlapariyāyavaggo niṭṭhito paṭhamo.
Tassuddānaṁ
Mūlasusaṁvaradhammadāyādā,
Bheravānaṅgaṇākaṅkheyyavatthaṁ;
Sallekhasammādiṭṭhisatipaṭṭhaṁ,
Vaggavaro asamo susamatto.